________________
६७६
सूत्रकृताङ्गसूत्रे
यश्वोत्तममाचार' पालयति द्वयोरेतयोरनुष्ठीयमानयोरनुष्ठानयोः समत्वं स्वेच्छ या सर्वज्ञो जनो ब्रवीति । 'तं तु' तस्य समत्वकथनं तु 'अहाउसो ! विप्परियास मेव' अथाssयुष्मन् ! विपर्यास:- मत्तोन्मत्तप्रलापवद् भवतीति ॥५१॥ मूलम् - संवच्छरेणाविय एगमेगं, बाणेण मारेउ महागयं तु ।
छाया - संवत्सरेणापि चकैकं, बाणेन मारयित्वा महागजं तु । शेषाणां जीवानां दयार्थाय वर्ष वयं वृत्तिं मकल्पयामः ॥५२॥ हैं, उन दोनों को या उनके द्वारा किये जाने वाले आचरण को असर्वज्ञ जन स्वेच्छा से समान कहता है । हे आयुष्मन् ! सांख्यादि का कथन उन्मत्तप्रलाप के समान है ॥ ५१ ॥
'संवच्छ रेणावि' इत्यादि ।
शब्दार्थ - 'वयं-वर्य' हम, हस्तितापस 'सेसाणं जीवाणं दयहयाए - शेषाणां जीवानां दयार्थाय' शेष जीवों की दयापालने के लिए 'संयच्छरेण वि य - संवत्सरेणापि च' एक वर्ष में 'एगमेगं महागयंएकैकं महागजम्' एक स्थूलकाय, हाथी को 'बाणेण - घाणेन' बाणसे 'मारेउ - मारयित्वा' मारकर 'वासं वय' वित्ति-वर्षमयं वृत्तिम्' एकवर्ष तक उसीसे जीवन निर्वाह 'कप्पयामो-कल्पयामः' करते है । ५२॥ આચરણ કરે છે, તે ખન્નેને અથવા તેઓના દ્વારા કરવામાં આવનારા આચરણને સર્વજ્ઞ જન સ્વેચ્છાથી સમાન કહે છે. હે આયુષ્મન્ સાંખ્ય વિગેરેનું કથન ઉન્મત્ત-ગાંડાના પ્રલાપના સરખુ છે. ાગા૰૧૧૫
'संवछरेणावि' इत्यादि
शब्दार्थ–‘वय-वयम्' अभी स्तितायसेो 'सेसाण' जीवाण' 'दयट्टयाएशेषाणां जीवानां दयार्थाय' जीन कवर पर हया पात्रा भाटे, 'संवच्छरेणावि ' य - संवत्सरेणापि च' ४ वर्ष'भां ' एगमेग महागयं - एकैकं महागंज' मे४ भडा हाथीने 'बाणेण - वाणेन' माथुथी 'मारेउ - मारयित्वा' भारीने 'वासं वयं वित्ति-वर्षमयं वृत्ति" ४ वर्ष पर्यन्त तेनाथी ४ भवन निर्वाह 'कप्पयामोंकल्पयामः' मे छीमे ॥२॥
અન્ત્યા—અમે હસ્તિતાપસા શેષ જીવાની યા માટે એક વર્ષમાં એક } સ્થૂલકાય હાથીને ખાશુથી મારીને એક વર્ષ પર્યંન્ત તેનાથી જ જીવન નિર્વાહ કરીએ છીએ. પર્ણા
·
1
2
सेसाण जीवाण दयट्टयाए,
वासं वयं वित्ति पकप्पयामो ॥५२॥