________________
કુળદ
सूत्रकृताङ्गसूत्रे ज्ञानेन 'लोयं विजाणंति' लोक' चतुर्दशरज्ज्वात्मकं विजानन्ति । तथा-'समत्तं धम्मं कहंति' समस्तं - सम्पूर्ण वास्तविक धर्म कथयन्ति ते ' तिन्ना' संसार - सागराचीर्णाः 'अप्पा परं च तारंति' आत्मानं परश्च तारयन्ति, नैतद्व्यतिरिक्ता अकेवलिन स्वथाकर्तुं शक्नुवन्तीति सारः ||५० || मूलम् - जे गरहियं ठाणमिहावसंति,
जे यावि लोए चरणोववेया ।
T
उदाहउं तंतु समं मईए,
का
अहाउसो ! विष्परियासमेव ॥ ५१ ॥ छाया ये गतिं स्थ नविहावसन्ति ये चापि लोके चरणोपपेताः । उदाहृतं तत्तु समं स्वमत्या, अथायुष्मन् । विनर्यासमेव ॥ ५१ ॥ तात्पर्यार्थ इस प्रकार है जो पुरुष समाधि से युक्त हैं, केवलज्ञान के. द्वारा चौदह राजूपरिमाण वाले लोक को जानते हैं, वे समस्त एवं सत्य धर्म का प्ररूपण कर सकते हैं, वे संसार सागर से तिरे हुए हैं अपने को और दूसरों को भी तारते हैं। जो उनसे भिन्न हैं, केवल ज्ञानी नहीं हैं, वे स्व-परतारक धर्म का उपदेश नहीं कर सकते हैं ||२०|| 'जे गरहिये' इत्यादि ।
1
शब्दार्थ - 'इह - इह' इस लोक में 'जे ये' जो पुरुष 'गरहियं ठाणं क्संति-गर्हितं स्थानं वसन्ति' गर्हित स्थानमें बसते हैं अर्थात् अविवेकी जनों के द्वारा आचरित स्थानका आश्रय करते हैं और 'जे यावि - ये चापि' जो पुरुष 'चरणोववेया- चरणोपपेताः ' सदाचार में रत है ધર્માંપદેશ કરીને પેાતાને તથા અન્યને સ’સારથી તારે છે, બીજાએ તેમ તારી શકતા નથી કહેવાના ભાવ એ છે કે-જે પુરૂષ સમાધિથી યુક્ત છે, કેવળજ્ઞાન દ્વારા ચૌદ રાજુ પ્રમણવાળા લેકને જાણે છે તેએ સઘળા અને સત્ય ધમ ને ઉપદેશ આપી શકે છે. તેએ પેાતે સંસાર સાગરથી તરેલા છે અને ધર્મના ઉપદેશદ્વારા બીજાઓને પણ સ’સારથી તારે છે. આનાથી જેએ ભિન્ન છે, કેવળજ્ઞાની નથી તેઓ પેાતાના તથા અન્યના તારક ધમના ઉપદેશ કરી શકતા નથી. ગા૫૦ા
'जे गरहियं' इत्याहि
शब्दार्थ–इइ–इद्द' मा सोम्मां 'जे ये' ? ५३५ 'गरहियं ठाणं वसति गर्दितं स्थान वसन्ति' गर्हित-निहितस्थानमा वसे छे अर्थात् अविवेकी ३ष द्वारा आयरेस रथ ननो आश्रय मेरे थे, ने 'जे या वि-ये चारि' ने पु३ष 'चरणोत्रवेया- चरणोपपेताः सहायारभारत हे, ते जन्नेनी 'मईए-मत्या' ने