________________
समयार्थबोधिनी टीका द्वि. श्रु. अ. १ पुण्डरीकनामाध्ययनम् वरपुण्डरीकमुक्तम् 'अणुपुवट्टिए' आनुपूा उत्थितम् , तत् 'जाव पडिरूवे' यावस्मतिरूपम् , पूर्वोक्तपसादरूप गन्धरसस्पर्शादिगुणयुक्तं कमलं तत्र विद्यते ॥सू० १॥
मूलम्-अह पुरिसे पुरथिमाओ दिसाओ आगम्म तं पुक्खरिणं तीसे पुक्खरिणीए तीरे ठिच्चा पासइ तं महं एगं पउमवर पोंडरीयं अणुपुव्वुट्टियं ऊसियं जाव पडिरूवं। तए णं से पुरिसे एवं वयासी-अहमंलि पुरिसे खेयन्ने कुसले पंडिए वियत्ते मेहावी अबाले मग्गत्थे मग्गविउ मगरस गइपरकमण्णू अहमेयं पउमवरपोंडरीयं उन्निक्खिस्सामि तिकटु इइ वुया से पुरिसे अभिक्कमेइ तं पुक्खरिणि जावं जावं च णं अभिकमेइ तावं तावं च णं महंते उदए, महंते सेए पहीणे तीरं अपत्ते पउमवरपोंडरीयं णो हव्वाए णो पाराए, अंतरा पोक्खरिणीए सेयसि निसपणे पढमे पुरिसजाए ॥सू०२॥
छाया-अथ पुरुषः पुरस्ताद् दिशः आगत्य तां पुस्करिणी, तस्याः पुष्करिण्यास्तीरे स्थित्वा पश्यति तन्महदेकं पद्मवरपुण्डरीकम् आनुपूा उत्थितम् उच्छ्रितं यावत्पतिरूपम् । ततः खलु म पुरुष एकमवादीत्-अहमस्मि पुरुष. खेदज्ञः कुशलः पण्डितो व्यक्तो मेधावी अवालो मार्गस्थो मार्गवित् मार्गस्य गतिपराक्रमज्ञः, अहमेतत् पदमवरपुण्डरीकमुनिक्षेप्स्यामीति कृत्वा इत्युक्त्वा स पुरुषोऽभि क्रामति तां पुष्करिणी, यावद् यावच्च खलु अभिक्रामति तावत् तावच्च खल महउदकम्, महान् सेयः, महोणस्तीराद् अमाप्तः पद्मवरपुण्डरीकम्, नो अर्वाचे नो पाराय अन्तरा पुष्करिण्याः सेये निषण्णः प्रथमः पुरुपजातः । मू०२ । से सम्पन्न हैं । उम पुष्करिणी के बीचों बीच एक बड़ा पद्मवर पुण्डरीक कहा है। वह भी अनुक्रम से ऊंचा उठा हुआ यावत् प्रतिरूप है अर्थात् पूर्वोक्त सब विशेपनाओं से युक्त है। ॥१॥
વિશાળ પાવર પુંડરીક કહેલ છે, તે પણ અનુક્રમથી ઊંચે ઉઠેલ યાવત્ પ્રતિ રૂપ છે, અર્થાત્ પૂર્વોક્ત તમામ વિશેષણોથી યુક્ત છે. ૧