SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ समयार्थबोधिनी टीका वि. श्रु. अ. ६ आर्द्रकमुनेगौशालकस्य संवादनि० ६५५ मुणी) बुद्धो मुनिः (मीलगुणोववेप) शीलगुणोपेतः (अच्चत्थं) अत्यर्थतयां-अतिशयेन (तं सिलोगं) तत् श्लोकम् - सर्वदा प्रशंसाम् (पाउण ) प्राप्नोति ॥ ४२ ॥ ! टीका - - ' अस्सि निग्गंथधम्मंमि' अस्मिन् निर्ग्रन्थधर्मे - श्रीमहावीरमतिपादितधर्मे स्थितः पुरुषः - तन्मतमनुवर्त्तमान इत्यर्थ: । 'इमं समाहिं' इमं - पूर्वोक्तं समाधिम् - आहारपरिशुद्धिरूपाम् 'सुठिच्चा' सुस्थाय सम्यग् रूपेण स्थित्वा सम्यक् स्थितः सन् 'अणी हे चरेज्जा' अनीश्वरेत् - मायारहितो भवन् संयमानुष्ठानं कुर्यात् बुद्रेणी' बुद्धो मुनिः सर्वज्ञ प्रतिपादिवचरणात् सम्प्राप्तसकळविषयकज्ञानवान् 'सीलगुणोववेए' शीलेन-गुणादिना चोपेतः- युक्त, 'अच्चथं' अत्यर्थतया -अतिशयेन 'तं सिलोग पाउगई' ब्त् श्लोकं प्राप्नोति-सर्वदा प्रशंसां लभते ॥४२॥ बौद्ध भिक्षु निराकृत्य अग्रे चलितः ततो मार्गे वेदवादिनो ब्राह्मणा मिलितास्तैः कथितम्, भोः सम्यक् त्वया कृतं यदिमे वौद्धाः निराकृताः मम मतं शृणुतत्राह - ' सिणायगाणं' इत्यादि । मूलम् - सिंणायगाणं तु देवे सहस्से, जे भोजए यिए माहणाणं । ते पुन्नखंधं सुमहं णिता, भवंति देवा इति वेर्येवाओ ॥ ४३ ॥ युक्त होता है और अत्यन्त कीर्ति-प्रशंसा प्राप्त करता है ॥ ४२ ॥ टीकार्थ - - निर्ग्रन्धधर्म अर्थात् भगवान् महावीर द्वारा प्रतिपादित धर्म में स्थित पुरुष इस पूर्वोक्त समाधि को प्राप्त करके इस धर्म में सम्यक् प्रकार से स्थित होकर माया रहित विचरण करे, संयम का अनुष्ठान करे । सर्वज्ञ प्रतिपादित धर्म का आचरण करके सब विषयों का ज्ञान प्राप्त करने वाला मुनि शील और गुणों से युक्त होकर प्रशंसा प्राप्त करता है ||४२ || થાય છે. અને અત્યંત કીર્તિ અને પ્રશંસા પ્રાપ્ત કરે છે સાંકરા ટીકા—નિગ્રન્થ ધમ અર્થાત્ ભગવાન્ મહાવીરે પ્રતિપાદન કરેલ ધમ માં સ્થિત રહેલ પુરૂષ આ પૂર્વોક્ત સમાધિને પ્રાપ્ત કરીને આ ધર્મમાં સારી રીતે સ્થિત થઈને માયા રહિત વિચરણ કરે, સયમનુ' અનુષ્ઠાન કરે. સર્વજ્ઞે પ્રતિપાદન કરેલ ધર્મ'નુ' આચરણુ કરીને મષા વિષયનું જ્ઞાન પ્રાપ્ત ફરવાવાળા મુનિ શીલ અને @ાથી યુક્ત થઇને પ્રશંસા પ્રાપ્ત કરે છે. ૫૪૨ા
SR No.009306
Book TitleSutrakrutanga Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages791
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy