________________
समयार्थबोधिनी टीका द्वि श्रु. अ. १ पुण्डरीकनामाध्ययनम् ___ मूलम्-सुयं से आउलं तेणं भगवया एकमक्खायं । इह खल्लु' पोंडरीए णामज्झयणे, तस्स णं अयम? पण्णत्ते-से जहा णामए पुक्खरिणी सिया बहुउदगा बहुसेया बहुपुक्खला लट्ठा पुंडरिकिणी पासाईया दरिसणिज्जा अभिरूवा पडिरूवा, तीसे णं पुक्खरिणीए तत्थ तत्थ देसे देसे तहिं तहिं बहवे पउमवरपॉडरीया बुइया, अणुपुबुष्ट्रिया ऊसिया रुइला वाणमंता गंधमंता रसमंता फासमंता पालादीथा दरिलणिज्जा अभिरूवा पडिरूवा, तीसे णं पुक्खरिणीए वहुमज्झदेसभाए एगे महं पउमवरपॉडरीए बुइए, अणुपुव्वुटिए उस्सिए रुइले वन्नमंते गंधमंते रसमंते फासमंते पासादीए जाव पडिरूवे। सव्वावंति च णं तीसे पुक्खरिणीए तत्थ तत्थ देसे देसे तहिं तहिं बहवे पउमवरपोंडरीया बुइया अणुपुवुटिया ऊसिया रुइला जाव पडिरूवा, सवावंति च णं तीसे पुस्खरिणीए बहुलज्झदेसभाए एर्ग महं पउमवरपोंडरीयं बुइयं अणुपुव्वुटिए जाव पडिरूवे ॥सू०१॥ ___ छाया-श्रुतं मया आयुष्मन् ! तेन भगवता एवमाख्यातम् । इह खलु पुण्डरीकनामाध्ययनम् , तस्य खल्त्यमर्थः प्रज्ञप्तः । तद्यथा नाम पुष्करिणी स्यात् 'बहूदका, बहुसेया, बहुपुष्कला, लब्धार्थी, पुण्डरीकिणी, प्रासादिका, दर्शनीया, अभिरूपा प्रतिरूपा । तस्याः खलु पुष्करिण्या स्तत्र तत्र देशे देशे तस्मिन तस्मिन् बहूनि पद्मवरपुण्डरीकाणि उक्तानि, आनुपूा उत्थितानि उच्छ्रितानि रुचिराणि वर्णवन्ति गन्धवन्ति रसवन्ति स्पर्शवन्ति प्रासादिकानि दर्शनीयानि अगिरूपाणि प्रतिरूपाणि । तस्याः पुष्करिण्या वहुमध्यदेशभागे एकं महत् पद्मवरपुण्डरीकमुक्तम् स्कंध में उन्हीं संसार से छुड़ाने वालों का उदाहरण है । इस संबंध से प्राप्त द्वितीय श्रुतस्कंध के प्रथम अध्ययन को यह प्रथम सूत्र है-'सुयं मे आउसं तेणं' इत्यादि।
- આસ્ક ધમાં સંસારથી છોડાવવા વાળા એજ વિષયનું વિવેચન કરવામાં આવેલ છે. એ સંબંધથી પ્રાપ્ત થયેલ બીજા કૃતસકંધના પહેલા અધ્યયનનું मा ५९ सूत्र छे. 'सुयं मे आउमं तेणं' त्याह