________________
το
सूत्रकृताङ्गसूत्रे
I
'स ताई एवं आह' स महावीर खायो षड्जीवनिकायरक्षकः स्त्रयमेव-'स आइ एवं ' स एवमाह- कथयति । 'अमई चिच्चा' अमति त्यक्त्वा परित्यज्य मोक्ष प्राप्नोति पुरुष: । 'एयोवया' एतावता कुमतिश्यागेनैव 'वंभवत्तित्ति' ब्रह्मव्रतमिति तं उक्तम् 'तरसोदयडी' तस्य मोक्षाणपत्रस्योदयार्थी अभिलापुकः 'समणे तिवेमि? श्रमण इति पीम्यहम् | आईकः कथयति भो भो गोशालक ! भगवतो मरावीरस्य त्वया वणिगू दृष्टान्तः प्रदर्शितः स दृष्टान्त एकदेशेन सर्वात्मना वा ? नाद्यः तस्ये. ष्टत्वात् । यत्रोपदेशफलं पश्यति तत्रोपदिशति धर्मं भगवान्। द्वितीयस्तु नैत्र सम्भवति यतो हि भगवान् सर्वेषां रक्षकः । नवीनं कर्म न वध्नाति पुराणं चापनयति कुबुद्धिमपहाय विहरति-सदुपदेशं च ददाति । स्वयमेव स ब्रवीति कुमति - त्यागी मोक्षमाप्नोति स स्वयं कुमतित्यागी । अतः स मोक्षोदयार्थी इत्यहं वीमि । आर्द्रकस्योत्तरं गोशालक प्रतीति भावः ||२०|| मूलम् - समारभते वर्णिया भूयगामं परिग्गहं चेव ममायमाणा ।
तेइसंजोगमविष्पहाय आयस्स हेउं पंगरंति 'संगं ॥ २१ ॥ छाया - समारभन्ते वणिजो भूतग्रामं परिग्रहं चैव ममीकुर्वन्ति ।
ते ज्ञातिसंयोगमपि महाय आयस्य हेतोः प्रकुर्वन्ति सङ्गम् ॥ २१ ॥ ठीक नहीं है, क्योंकि भगवान् सभी प्राणियों के रक्षक हैं। वे नवीन कर्मों को बंध नहीं करते हैं और पुरातन (पूर्वके) कर्मों का क्षय करते हैं। कुमति का त्याग करके भ्रमण करते हैं और सदुपदेश देते हैं। वे स्वयं यही कहते हैं कि कुमति का त्यागी ही मुक्ति पाता है । इस कारण वे मोक्षोदय के अर्थी हैं, ऐसा मैं कहता हूँ ।
यह गोशालक के प्रति आर्द्रक मुनि का उत्तर है ||२०|| 'समारभते' इत्यादि ।
शब्दार्थ - आर्द्रक पुनः गोशालक से कहते हैं - हे गोशालक ! પદેશ આ પે છે ખીન્ને પક્ષ ખરેખર નથી. કેમકે ભગવાન્ સઘળા પ્રાણિયાનું રક્ષણ કરવા વાળા છે. તેએ નવીન કર્માંના ખંધ કરતા નધી. અને પૂના કરેલા કર્માંના ક્ષય કરે છે. તેએ કુમતિના ત્યાગ કરીને વિચરે છે. અને સદુ૫દેશ આપે છે. તેઓ સ્વય' એજ કહે છે કે-કુમતિના ત્યાગ કરનાર જ મુક્તિ પામે છે. તેથી તેઓ મેક્ષતા ઉદયને ઇચ્છનારા છે એ પ્રમાણે હું કહું છું. આ પ્રમાણે ગોશાલકે આર્દ્ર કને ઉત્તર આપ્યા છે. ૫ગા૨ના 'समारभते' त्याहि
શબ્દાથ --આદ્ર કમુનિ ફરીથી ગોશાલકને કહે છે.—હુ ગોશાલક !