________________
६०४
सूत्रकृतानचे द्वेषयोरभावात् । 'अगारिया' अनार्याः 'दंसणओं' दर्शननः 'परित्ता' परीता:विभ्रष्टाः 'इति संकमाणे' इति शङ्कमानः 'तत्थ' तत्र-तत्समीपे 'ण उवेति' नो'पैति, इमे दर्शनतो विभ्रष्टा अनार्याः, इति शङ्कमानः तत्समीपं नोपगच्छति, अशुभभूमौ शुभवीजवपनस्याऽयुक्तत्वात् भयान्न गच्छनीति न, अपि तु-अनार्यस्वात् फलाऽभावशङ्कया नापतीति जानीहि ॥१८॥ मूलम्-पन्नं जहा वंणिए उदयट्ठी आयस्स हेउं पैगरेइ संग।
तंऊवमे सर्मणे णायपुत्ते इच्छेवे मे होई मई विर्यका ॥१९॥ छाया--पण्यं यथा वणिगुदयार्थी, आयस्य हेतोः प्रकरोति सङ्गम् ।
तदुपमा श्रमणो ज्ञातपुत्रः, इत्येव मे भवति मति वितर्का ।।१९।। उनमें नहीं है। जो अनार्य हैं एवं सम्यग्दर्शन से भ्रष्ट हैं, उनके समीप वे नहीं जाते। ऊपर भूमि में वीज पोना उचित नहीं है, इसी प्रकार अनार्यों और दर्शन भ्रष्टों को उपदेश देना व्पर्य है। किन्तु यह कहना मिथ्या है कि वे भय के कारण उनके समीप नहीं जाते। जाना निष्फल
समझ कर ही वहां नहीं जाते ॥१८॥ .' 'पन्नं जहा वणिए उद्यट्ठी' इत्यादि।
शब्दार्थ-'जहा-यथा' जैसे 'उदयही-उदयार्थी' लाभ का अभि. लाषी 'वणिए-वणिक्' वणिक जन 'आयहे-आयस्य हेतोः' लाभ की इच्छा से 'पन्नं-पण्यं' क्रय विक्रय योग्य वस्तु का 'संगं पकरे। -संगं प्रकरोति' संग्रहकरता है अर्थात् महाजन के पास संबंध रखने का કારણ રૂપ રાગ અને દેવ તેઓમાં હોતા નથી. જેઓ અનાર્ય હોય છે, અને સમ્યફ દર્શનથી ભ્રષ્ટ થયેલા હોય છે, તેઓની સમીપે તેઓ જતા નથી. ઉપર જમીનમાં બી વાવવા તે યોગ્ય નથી. એ જ પ્રમાણે અનાર્યો અને ભ્રષ્ટ થયેલાઓને ઉપદેશ આપે તે નકામું છે. પરંતુ એવું કહેવું કેતેઓ ડરના કારણે તેમની પાસે જતા નથી તે યે નથી. કિંતુ તે કથન મિથ્યા જ છે. ત્યાં જવું નિષ્ફળ માનીને જ તેઓ ત્યાં જતા નથી. ૧૮ । 'पन्नं जहा वणिए उदयट्ठी' त्याह J, 'शा-'जहा-यथा' २५. 'उदयट्री-उदद्यार्थी' सामने ४२७पापा ' 'पाणिए-वणिकू' पणि 'आयहेउ-आयस्य हेतोः' मनी २छाथी “पत्न-पण्यं'
य विध्य ३२पाय परतुन 'संगं पकरेइ-सङ्गं प्रकरोति' सब ४२ छे. । अर्थात् माननी साथै स रामान विया२ ४२ छ. 'समणे नायपुत्चे