SearchBrowseAboutContactDonate
Page Preview
Page 678
Loading...
Download File
Download File
Page Text
________________ ६६६ सूत्रकृताङ्गसूत्रे अन्वयार्थः ( भगवाणुसासणं) भगदनुशासनं - तीर्थकरागमं ( सोच्चा) श्रुत्वा --- (सच्चे) सत्ये= भगवदागमकथिते (तत्थ ) तत्र संयमे ( उवकमं) उपक्रममुद्योगम् (करेज्ज) कुर्यात् (सव्वत्थ) सर्वत्र प्राणिमात्रे ( विणीयमच्छरे ) विनीतमत्सरः विगतमत्सरो भृत्वा (भिक्खु) भिक्षुः (विमुद्धं ) विशुद्धं समस्ताहार दोपरहितम् ( उछं) उब् भिक्षामाहारम् (आहरे) आहरेत् गृहणीयादिति || १४ || टीका + 'भगवाणुसासणं, भगवदनुशासनं भगवतो ज्ञानैश्वर्यादिसंपन्नस्य तीर्थकर - स्य अनुशासनमाज्ञां शास्त्र वा 'सोच्चा' श्रुत्वा = तीर्थकरसमीपेऽनगारान्तिके वा श्रावकस्य वा सम्यग्रहण्टेर्वा अन्तिकं वा श्रुत्वा 'सच्चे' सत्ये सर्वथा वाधरहि आगमप्रतिपादिते 'तत्थ' तत्र संयमादौ 'उवक्कर्म, उपक्रमम्, उद्योगम् 'भिक्खू - भिक्षुः' साधु 'विसुद्ध - विशुद्धम्' समस्त आहार दोपसे रहित शुद्ध उछ - उच्छम् ' आहारको 'आहरे आहरेत्' लावे ||१४|| -अन्वयार्थ जिन भगवान् के आगम को श्रवण करके सत्य अर्थात् संयम में पराक्रम करना चाहिए । प्राणीमात्र के प्रति मत्सरभाव का त्याग करके भिक्षु निर्दोष मिक्षा को ही ग्रहण करे || १४ || - टीकार्थ भगवान् अर्थात् सम्पूर्ण ज्ञान एवं ऐश्वर्य आदि से सम्पन्न तीर्थकर के अनुासन को तीर्थंकर भगवान् के समीप, अनगार से, श्रावक से अथवा सम्यग्दृष्टि से सुनकर सत्य अर्थात् सव बाबाओं से रहित संयम में उद्योग करना चाहिए | क्या करके भगवान् द्वारा प्ररूपित संयम में उद्योग करे ? इसका भात्रमा 'त्रिणीयमच्छरे - विनीतमत्सर' भत्सर रहित याने 'भिक्खू - भिक्षु' साधु 'विसुद्ध - विशुद्धम्' चा आहार होपथी रहित शुद्ध 'उछ - उञ्छम्' आहारने 'आहरेआहरेत्' सावे ॥ १४ ॥ - सूत्रार्थ - જિનેન્દ્ર ભગવાનના આગમનુ શ્રવણ કરીને સાધુએ સત્ય એટલે કે સ યમમાં પરાક્રમશીલ (પ્રવૃત્ત) થવુ જોઇએ તેણે પ્રાણી માત્ર તરફ મત્સર ભાવને ત્યાગ કરીને સમભાવ ધારણ કરવા જોઇએ અને નિર્દોષ ભિક્ષા જ ગ્રહણુ કરવી જોઇએ. ।। ૧૪ । ટીકા ભગવાન એટલે કે સ પૂર્ણ જ્ઞાન અને અશ્વથી સ્ પન્ન તીથ કરના અનુશાસનને તીર્થંકર ભગવાનની સમીપે, અણગારની સમીપે, શ્રાવકની સમીપે અથવા સમ્યદૃષ્ટિની સમીપે શ્રવણ કરીને સત્યમા એટલે કે સઘળી ખાધાએથી રહિત સયમમાં પ્રવૃત્ત થવુ ોઇએ. ભગવાન દ્વારા પ્રરૂપિત સ’યમમા મા કેવી રીતે પ્રવૃત્ત થવુ જોઇએ ? આ પ્રશ્નના
SR No.009303
Book TitleSutrakrutanga Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages701
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy