________________
-
सूत्रकृनासो पूर्वानुभूतान शब्दादिकामभोगान् नाभिकांक्षेत् । तथा मायाया अप्टविधकर्मणो वा त्यागः सर्वदैव करणीयः । ये पुरुषा मनोविकारकारिशब्दादि विपयेषु नासक्तास्ते एव पुरुषा स्वात्मनि स्थितधर्मादि ध्यानात्मकं रागढेपराहित्यात्मकं समाधि जानंति नान्ये इति भावः ॥२७॥
मूलम्
णो काहिए होज्ज संजए पासणिए ण य संपसारए । णच्चा धम्म अणुत्तरं कयकिरिए ण यावि मामैए ॥२८॥
छायानो काथिको भवेत्संयतः प्राश्निको न च संप्रसारकः ।
ज्ञात्वा धर्ममनुत्तरं कृतक्रियो न चापि मामकः ॥२८॥ का अनुष्ठान करने वाले हैं । वे अपनी आत्मा में स्थित, रागद्वेष परित्याग रूप या धर्मध्यान रूप समाधि को जानते हैं ।
आशय यह है ~-पूर्वभुक्त शब्दादि कामभोगों की अभिलापा नहीं करनी चाहिए । माया या अष्टविध कर्मों को नष्ट करने का सदैव प्रयत्न करना चाहिए । जो पुरुष मन में विकार उत्पन्न करने वाले शब्द आदि विपयों में आसक्त नहीं हैं, वही अपनी आत्मा में स्थित रागद्वेष भाव स्वरूप अथवा धर्मध्यान रूप समाधि को जानते हैं, अन्य नहीं ॥२७॥
शब्दार्थ-तथा 'संजए-संयतः' संयमी पुरुप 'काहिए-काथिकः' विरुद्ध कथा कहने वाला 'णो होज-नो भवेत् ' न होवे तथा 'णो पासणिए-नो प्राश्निकः' प्रश्नका फल कहने वाला न होवे 'ण य संपसारए -न च संप्रसारकः અનુષ્ઠાન કરનારા છે એવા પુરુષો જ, આત્મામા રહેલા રાગના પરિત્યાગ રૂપ અથવા ધર્મધ્યાન રૂપ સમાધિને જાણે છે
આ કથનનુ તાત્પર્ય એ છે કે માધુએ ગૃહસ્થાવસ્થામાં ભગવેલા કામોનું મરણ કરવું જોઈએ નહીં તેણે માયા અથવા અષ્ટવિધ કમેને નાશ કરવાને સદા પ્રયત્નશીલ રહેવું જોઈએ જે પુરુ, મનમાં વિકાર ઉત્પન્ન કરનારા શબ્દાદિ વિષમાં આસક્ત હાતા નથી, તેઓ જ પોતાના આત્મામાં સ્થિત રાગદ્વેષાભાવ સ્વરૂપ અથવા ધર્મધ્યાન રૂપ સમાધિને જાણે છે, અન્ય પુરૂષે તેને જાણતા નથી પોગાથા રજા
शहाय-तथा 'स जप-स यत' सयभी ५३५ 'काहिए-काथिक' (१३६ वार्ता वावाणा 'णा होज्ज-नो भवेत्' ना थाय तथा 'णा पासणिए-नो प्रानिक' प्रश्ननु २॥ यावाणा नपने 'ण य स पसारए-न च स प्रसारक.' गने वर्षा मेवम धना