________________
सूत्रकृतीसर
अन्वयार्थ:। (संसुद्ध) संशुद्धः सम्यकप्रकारेण शुद्धः(समणे) श्रमणः साधुः (जे आवहा) यो' यावत्कथासमाहितः (अन्नयरंमि) अन्यतरस्मिन् यस्मिन् कस्मिन् वा (संजमे) संयमे (समे) समः समभावेन (परिब्बए) परिव्रजेत् प्रव्रज्यां पालयेत (दविए) द्रव्यः भव्य मोक्षगमनयोग्यः (पंडिए) पडिनः (समाहिए) समाहिता शुभाध्यवसायवान् (काल) कालम् मरणम् (अकासी) अकापीत् मरणपर्यन्तं संयमानुष्ठानं कुर्यादिति भावः ॥४॥
टीका'ससुद्धे' सशुद्धः सम्यक् प्रकारेण शुद्धः सकलातिचाररहितः, 'समणे' श्रमणः "तपस्वी साधुः अनशनादि द्वादशविधतपःपरायणः 'जे आवकहा' यो यावत्कथा जीवनपर्यन्तम् , अन्नयरंमि संजमे, अन्यतरस्मिन संयमे सप्तदशविधसंयमस्थानासमभाव के साथ 'परिव्यए-परिव्रजेत्' प्रव्रज्या का पालन करे 'दविए-द्रव्यः' वह द्रव्य भूत अर्थात् भव्य 'पंडिए-पंडितः' पंडित-सत् असत् के विवेकशील : पुरुष 'समाहिए-समाहितः' शुभ अध्यवसाय-रखता हुवा 'कालं-कालम्' मरण पर्यत 'अकासी-अकापीत्' संयमका पालन करे ॥४॥
अन्वयार्थ । सम्यक् प्रकार से शुद्ध साधु जीवनपर्यन्त संयम में स्थित रहकर समभाव से दीक्षा का पालन करे । मोक्षगमन के योग्य, पण्डित, शुभ अध्यवसाय वाला साधु मृत्यु पर्यन्त संयम का पालन करे ॥४॥
टीकार्थ . सम्यक् प्रकार से शुद्ध अर्थात् सकल अतिचारों से रहित तपस्वी : अनशन आदि वारत प्रकार के तप में परायण साधु जीवनपर्यन्त सतरह प्रकार के
र 'समे-सम' समसावनी साथे परिचए-परिव्रजेत' प्रवन्त्यानु पादान 'दविए। द्रव्यः' ते द्रव्यभूत २५र्थात् २०य 'पडिए-पडित' त सत्य, असत्य पहायनसभा
लाश विवेशी पुरुष 'समाहिए-समाहित' शुम मध्यवसाय रामतो 'काल,-कालम् ., भ२ सुधी 'अकासी-अकार्षीत्' सयभनु पासन ४३ ॥४॥
-सूत्रार्थસમ્યક્ પ્રકારે શુદ્ધ સાધુએ જીવનપર્યત સયમમાં સ્થિત વિદ્યમાન) રહીને સમભાવ પૂર્વક દીક્ષાનું પાલન કરવું જોઈએ મોક્ષગમનને યોગ્ય, પંડિત, અને શુભ - અધ્યવસાયવાળા સાધુએ મૃત્યુ પર્યત સયમનું પાલન કરવું જોઈએ છે આ 1
સમ્યક્ પ્રકારે શુદ્ધ એટલે સઘળા અતિચાથી રહિત અનશન આદિ બાર પ્રકારના તપમાં પરાયણ તપસ્વી સાધુ જીવનપર્યત સત્તર પ્રકારના સયમસ્થાનેમાના કેઈ પણ