________________
समयार्थ बोधिनी टीका प्र अ. २ उ. १ भगवदादिनाथकृतो निजपुत्रोपदेश' ५३९
- टीका
। " , "वेयालियमग्गं' वैदारकमार्गम् , कर्मविदारणसमर्थमार्गम्, सम्यग्रज्ञानदर्शनचारित्ररूपम् , 'आगो' आगतः प्राप्त इत्यर्थः, तथा 'मणवयसा कायेण संवुडो' मनसा वचसा कायेन संवृतः सावधप्रवृत्तिरहितः 'वित्तं णायओ', वित्तं ज्ञातींश्च वित्त-हिरण्यसुवर्णादिरूपम् ज्ञातींश्च-स्वजनपरिवारादिकुटुम्बम् च पुनः , आरंभ आरंभं च 'चिच्चा त्यक्त्वा 'सुसंवुडे' सुसंवृतः सन् 'चरें चरेत् विचरेत् संय: ममार्गे । कर्मनिवारकमार्गमागतो मनोवाकायैः संवृतो धनधान्यस्वजनपरिवारान् तथा सावधव्यापारांश्च परित्यज्य जितेन्द्रियो भूत्वा संयमारामे विचरेत् इति ॥२२॥ इतिश्री विश्वविख्यात---जगद्वल्लभ-प्रसिद्धवाचक-पञ्चदशभाषाकलित-ललितकलापालापकाविशुद्धगद्यपद्यनैकग्रन्थनिर्मापक वादिमानमर्दक-श्री शाहूच्छत्रपति कोल्हापुरराजगदत्त 'जैनाचार्य, पदभूपित कोल्हापुरराजगुरु बालब्रह्मचारि- जैनाचार्य-जैनधर्मदिवाकर पूज्य श्री घासीलालव्रतिविरचितायां सूत्रकृताङ्गसूत्रस्य-समयार्थ__वोधिन्याख्यां व्याख्यायां वेतालियाख्यस्य . द्वितीयाध्ययनस्य प्रथमोद्देशकः
समाप्तः २-१
टीकार्य-- . कर्म विदारण में समर्थ सम्यग्ज्ञान दर्शन और चारित्र रूप मार्ग को प्राप्त तथा मन वचन कायसे सावध प्रवृत्तिका त्यागी चांदी सोने आदि द्रव्यको, स्वजन परिवार आदि कुटुम्ब को और आरंभको त्याग कर, संवृत होकर संयममार्ग में विचरें । कर्मक्षय के मार्गको प्राप्त, मन वचन कार्य से संवृतः धन धान्य स्वजन परिवार तथा सावध व्यापारों को त्याग कर जितेन्द्रिय होकर संयमरूपी उद्यान में विचरे ॥ २२ ॥
॥ प्रथमोद्देशकसमाप्त ॥
-टोथ9 કર્મને નાશ કરવાને સમર્થ એવા સમ્યજ્ઞાન દર્શન અને ચારિત્રરૂપ માર્ગને પ્રાપ્ત કરીને, મન, વચન અને કાયાથી સાવદ્ય પ્રવૃત્તિ ન કરવાનો નિશ્ચય કરીને સેનુ, ચાદી આદિ દ્રવ્યને, સ્વજન પરિવાર આદિ કુટુ બને અને આરંભને ત્યાગ કરીને, સ વૃત થઈને સ યમમાગે વિચરે જેને કર્મભયનો માર્ગ જડી ગયા છે. એવા સંયમી જીએ મન, વચન અને કાયથી સંવૃત થઈને ધન, ધાન્ય, સ્વજન પરિવાર આદિપરિગ્રહોથી નિવૃત્ત થઈને, સાવધ વ્યાપારને ત્યાગ કરીને, જિતેન્દ્રિય બનીને સાયમરૂપ ઉદ્યાનમાં विय नये ॥ ॥था २२॥ .
! બીજા અધ્યયનને પહેલે ઉદ્દેશક સમાપ્ત છે ! '
11
સુ ૬૭