________________
५२०
मत्रावास
--मूलम्--
सेहंति य णं ममोइणो मायापिया य सुया य भारिया पोमाहि ण पासओ तुम लोगं परं पि जहासि पोस णो ।१९॥
-छायाशिक्षयति च ममत्ववन्तो मातापिता च मुताश्च भार्याः । पोपय नो दर्शकस्त्वं लोकं परमपि जहासि पोपय नः ॥१९॥
अन्वयार्थ--- (ममाइणो) ममत्ववन्तः (मायापिया च) मातापिता वा जननीजनको कामभोग रूपी खारे और गंदे विपम रूपी जल को पीने की कौन अभिलापा करेगा? कोई नहीं ॥१८॥
शब्दार्थ-'ममाइणो-ममत्ववन्तः' यह मेरा है ऐसा जानकर स्नेहकरने वाले उसके मायापिया य--मातापिता च' मातापिता मुया य--मुताः' पुत्र और 'भारिया--भार्याश्च' स्त्री 'सेहंति य--शिक्षयंति च, शिक्षाभी देते है कि 'तुमं पासओ-त्वम् दर्शकः' तुम सूक्ष्म दर्शी हो 'पोसाहि-पोपय' 'ण--अस्मान् हमारा 'परंपि--परमपि' दुसरे भी ' लोग-लोकम्' लोकको 'जहासि-त्याजसि' खराव कर रहे हो अतः ‘णो--नः' हमारा 'पोस--पोपय' पोपण करो ।।१९।।
-अन्वयार्थ ममता वाले माता, पिता पुत्र और पत्नी ऐसे शिक्षा देने वाले वचनों ક્ષીર સાગરના જળના સમાન શીતલ અને નિર્મળ જળનું પાન કરીને, કામભોગ રૂપી ખારા ગદા અને વિષમ જળનું પાન કરવાની અભિલાષા કેણ કરે ? (કઈ પણ ન કરે) ગાથા ૧૮
शहा-'ममाइणो-ममत्ववन्त ' - भा३ छ मेयु ताने स्ने ४२वावाणा तना, मायापिया य-माता पिता च' माता पिता 'सुया य-सुता' पुत्र भने 'भारियाभार्याश्च' सी 'सेय सि य-शिअय तिच' शिक्षा ५ मापे छ 'तुम पासो-त्यम् दर्शक' तमे सूक्ष्मदृशी छ। 'पोसाहि-पोपय' पालन ४२। ‘ण-अम्मान् ' भा३ 'परपि-परमपि' मीना ५५ 'लीगं-लोकम् ' साने 'जहासि त्यजसि' म२५ ४२ २हा छ। मेथी ‘णो-न' उभा३ 'पोल-पोषय' पौष ४ ॥१८॥
सूत्रार्थસૂત્રકાર પૂર્વગાથામાં પ્રતિપાદિત વિષયનુ આગળ નિરૂપણ કરે છે તે સાધુ પ્રત્યે સમતાભાવથી યુક્ત એવા તેને માતા, પિતા, પુત્ર અને પત્ની તેને