________________
४७८
. सूत्रकृताङ्गले -टीकार्थ-, (देवा) देवाः (गंधव्वरक्खसा) गन्धर्वराक्षसाः-गन्धर्वराक्षसेतिपदे पिशाचभूतयक्षकिनरकिंपुरुषमहोरगव्यन्तराणामुपलक्षके, तथा, 'असुरा' असुसः भवनपतयो दशप्रकाराः,, 'भूमिचरो' भूमिचराः पृथिव्यां संचरणशीला: संपातिम कीटपतंगादयः तथा :राया' राजानः चक्रवर्तिनो : बलदेववासुदेवप्रतिवासुः देवादयः । तथा 'नरा', नरासामान्यपुरुषाः, श्रेष्ठिनो नगरशेष्ठिनः, 'माहणा.'. ब्राह्मणाः वेदशाखाध्यायिनः,, एते सर्वेऽपि 'दुक्खिया' दुखिताः सन्तः 'ठाणा' स्थानानि-स्वकीयस्थानानि 'चयंति' त्यजन्ति । सर्वेपामपि जन्तूनां स्वस्थानपरित्यागे दुःखं भवतीति भावः ॥५॥ . . किच-'कामेहि ण ' इत्यादि।
-मूलम्
कामेहि ण संथवेहि गिद्धा कम्म सहा कालेन जंतवो। ... ताले जह वंधणचुए एवं आयुक्खयंमि तुट्टइ ॥६॥
'-छायाकामेषु खलु संस्तवेषु गृद्धाः कर्मसहाः कालेन जन्तवः। तालं यथा वन्धनच्युतमेवमायुः क्षये त्रुटयति ॥६॥
. . . -टीकाथ, देव, गन्धर्व, राक्षस और राक्षस पदसे उपलक्षित पिशाच, भूतं यक्ष, किन्नर, किंपुरुप, महोरग, व्यन्तर तथा असुर अर्थात् दश प्रकारके भवन: वासी, भूचर-पृथ्वी पर चलनेवाले कीट आदि तथा चक्रवर्ती, बलदेव, चासुदेव प्रतिवासुदेव आदि राजा, सामान्य मनुष्य, नगरसेठ, ब्राह्मण ये सभी दुःखित होकर अपने स्थानों को त्याग करते हैं । अर्थात् सभी जीवोंको अपना स्थान त्यागते दुःख होता है ।।५।। । . .
- - - , हेव, गन्धर्व, राक्षस ,सने राक्षस ५४ प3 Selक्षत पिशाय, भूत, यक्ष, तिर,
पुरुष, भा२२१, व्यन्त२ मा वो, तथा मसु२ (सान भवनपति तु), ભૂચર જીવો (જમીન પર ચાલનારા જીવો, તથા ચકવતી, બળદેવ વાસુદેવ, પ્રતિવાસુદેવ આદિ રાજાઓ, સામાન્ય મનુષ્ય, નગર શેઠ, બ્રાહ્મણ આદિ સમસ્ત છે દુખિત થઈને જ પિત પિતાના સ્થાને (પર્યાયે) ને ત્યાગ કરે છે એટલે કે સમસ્ત જેને પોતાનું स्थान छोड़ता हुम थाय छे. गाथा ॥
..
.