________________
प्र. अ. अ. १ प्रकारान्तरेण बन्धस्वरूपनिरूपणम् ३१
अन्वयार्थः-
(नरे) नरः = पुरुषः (जस्सि) यस्मिन् यादृशे (कुले) कुले - क्षत्रियादि वंशे (समुप्पण्णे) समुत्पन्नः संजातः, (वा) वा = अथवा (जेहिं) यै: मातृपितृभगिनी भार्यादिभिः सह (संवसे) संवसेत् निवसेत् तेषु सः (बाले) वाल: अज्ञातसंसारस्वरूपत्वोद् बाल इव बाल अज्ञानी (ममाइ ) ममेति 'एते मम' इति कृत्वा (ई) लुप्यते पीड्यते । कीदृशः सः ? इत्याह---' ( अण्णमण्णेहि ) अन्यान्येषु अन्येष्वन्येषु -पूर्व मातरि पश्चात् पितरि तदनन्तरं भ्रातृभार्या पुत्रपौत्रादिषु (मुच्छिए) मूर्च्छितः मोहमुपगतः । एतादृशः स स्नेहेन भूयो भूयो वध्यते ' किन्तु न कर्मबन्धनान्मुच्यत इति भावः || ४ ||
सार्थबोधिनी टीका
फ़िर भी बन्धन के स्वरूप को ही दिखलाते हैं - 'जस्सिं' इत्यादि ॥
शब्दार्थ - 'नरे- नरः' मनुष्य 'जस्सि - यस्मिन्' जिस 'कुले - कुले' वंश में 'समुप्पण्णे - समुत्पन्नः' उत्पन्न होता है 'वा--वा' अथवा 'जेहिं यै: ' जिसके साथ 'संवसे - संवसेत् ' निवास करता है ' वाले --वाल:' वह अज्ञानी ' ममाइ - - ममेति' उनमें ममत्व रखता हुआ 'लप्पई - लुप्यति, ' ,' पीडित होता है 'अण्णमणेहिं - अन्यान्येषु' दूसरी वस्तुओं में 'मुच्छिए - मूर्च्छितः ' मोह को प्राप्त करता है || ४ ||
अन्वयार्थ - मनुष्य जिस क्षत्रिय आदि कुल में जन्मा है अथवा जिन माता, पिता, भाई, बहिन, पत्नी आदि के साथ निवास करता है उनमें वह संसार के स्वरूप को न जानने वाला अज्ञानी जीव ममत्व धारण करके पीडित होता है । क्यों पीडा पाता है ? वह पहले माता में, फिर पिता में, फिर भ्राता, भार्या पुत्र, पौत्र आदि में मोह को प्राप्त हो कर पीड़ा पाता है ऐसा रागी जीव
સૂત્રકાર બન્ધનના સ્વરૂપનુ નીરૂપણ કરતા વિશેષ કથન આ પ્રમાણે કરે છે - "after" Jeult -
शब्दार्थ –'नरे - नर.' भाणुस 'जस्सि - यस्मिन्' ? 'कुले - कुले' व शभा 'समुप्पण्णे - समुत्पन्न' उत्पन्न थाय छे 'वाले वाल' ते आज्ञानी 'ममाह- ममेति' तेभा भभत्व रामने 'लुप्पई-लुप्यते' हु भी थाय छे 'अन्नमन्नहिं - अन्यान्येषु' मील मील वस्तुशोभा 'मुच्छि प- मूच्छित' भोई याने छे ॥४॥
1
અન્વયા -- સ સારના સ્વરૂપને ન જાણનારા અજ્ઞાની જીવ, જે ક્ષત્રિય આદિ કુળમા જન્મ્યા છે તેના પ્રત્યે અથવા જે માતા, પિતા, ભાઈ, બહેન, પત્ની આદિની સાથે નિવાસ કરે છે તેમના પ્રત્યે મમત્વભાવ ધારણ કરીને પીડિત (દુ ખી) થાય છે. તે શા કારણે પીડિત થાય છે? તે પહેલા માતામા, ત્યાર બાદ પિતામા, ત્યાર બાદ लार्ड, महेन, लार्या, पुत्र, पौत्र महिमा मोहयुक्त (रागयुक्त ) थहने थीडा याभ्या रे