SearchBrowseAboutContactDonate
Page Preview
Page 489
Loading...
Download File
Download File
Page Text
________________ समया बोधिनी टोका प्र श्रु अ. २ उ. १ भगवदादिनाथकृतो निजपुत्रोपदेश. ४७५ उत्पीडयन्ते। तथा (सयमेव कडेहिं) स्वयमेवकृतैः स्वकृतैरेवकर्मभिः (गाहंति) गाइन्ते-नरकनिगोदादिगतौ प्रवेशं कुर्वन्ति तत्र तिष्टन्तीत्यर्थः, अतः 'अपुड्यं' अस्पृष्टः सन् स्वकृतकर्मणः स्पर्शमकृत्वा-स्वकृतं कर्माभुक्त्वा (तस्स) तस्मात् कर्मण सकाशात् (णो मुच्चेज्ज) नो मुत्त्येत=न मुक्तो भवेत् स्वकृतकर्मणोऽवश्यं भोगादिति, ॥४॥ टीका- ।। "" 'ज' यत्-यस्मात्कारणात् 'इणं' इदम्-वक्ष्यमाणप्रकरकं गत्यादिकं भवति 'जगति' जगति-अस्मिन् संसारे ‘पुढो' पृथक्-पृथक् एकैके 'जगा" जगत् स्थिताः संसारिण इत्यर्थः, 'पाणिणो' प्राणिनः जीवाः 'कम्मेहिं' कर्मभिः 'लुप्पंति' लुप्यन्ते-उत्पीडयन्ते उत्पीडिता भवन्ति, कर्मभिरेव दुःखिता भवन्ति नत्वन्यैः कैश्चित् अन्येषां निमित्तमात्रत्वात्, मुख्यनिमित्तकारणं तु शुभाशुभस्य स्वकमैवेति भावः। अतो जीवाः 'सयमेव कडेहिं' स्वयमेवकृतैः स्वकृतैरेवकर्मभिः नान्यकृतैः ‘गाहंति' गाहन्ते=नरकनिगोदादिस्थानं प्राप्नुवन्ति किन्तु ही किये हुए कर्मोंके कारण नरक निगोद आदि में प्रवेश करते या रहते हैं। अपने किये कर्मको भोगे विना कोई उस कर्मसे मुक्त नहींहोता ॥४॥ -टीकार्थ. आरंभ का त्याग न करनेवालोंकी आगे कही जाने वाली गति आदि होती है। इस संसारमें पृथक पृथक् रहे हुए संसारी प्राणी अपने कर्मोंसे पिडित होते है। अन्य कोई किसी को पीडा नहीं पहुंचाता, कयोंकि वह तो निमित्त मात्र. होता है। प्रधान निमित्त तो अपना शुभ या अशुभ कर्म ही है। अतएव जीव अपने किये कर्मोंसे ही नरक निगोद आदि स्थानोंको प्राप्त કૃત કર્મોના ફળ સ્વરૂપે જ તેમને નરક નિગોદ આદિમાં રહેવું પડે છે પિતે કરેલા કર્મના ફળને ભેગવ્યા વિના, કેઈ પણ જીવ તે કર્મથી મુકત થઈ શકતો નથી. ૧૪ । ' , -अर्थ- : આરંભને ત્યાગ ન કરનાર ની નીચે કહ્યા અનુસારની દશા થાય છે. આ સંસારમાં અલગ અલગ રૂપે ઉત્પન્ન થતા સ સારી જીવોને પોત પોતાના કર્મોના ફળ અલગ અલગ રૂપે ભેગવવા પડે છે અન્ય કેઈ પણ જીવ કેઈને પીડા પહોંચાડતા નથી કારણ કે તે તે નિમિત્ત માત્ર જ હોય છે, પિતાનુ શુભ અથવા અશુભ કર્મ જ સુખદુખનું મુખ્ય નિમિત્ત બને છે. તેથી એ વાત નિશ્ચિત જ છે કે પોતે કરેલા કર્મોને કારણે જ છે નરક નિદ
SR No.009303
Book TitleSutrakrutanga Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages701
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy