SearchBrowseAboutContactDonate
Page Preview
Page 466
Loading...
Download File
Download File
Page Text
________________ ४५२ सूत्रहतासूत्र अन्वयार्थ: . ... (सिए) व्युपितः साधुसामाचारी स्थितः 'य' च=तथा (विगयगेही) विगतगृद्धिा आहारादौ गृद्धिभावरहितः (चरियासणसेज्जासु) चर्यासनशय्यासु गमनासनशय्यासु (य) च-तथा (भत्तपाणे) भक्तपाने भक्तपानविपये (अंतसो) अन्तश: अन्ततः उपयोगवान् सन् मुनिः (आयाणं) आदानम् आदानीयं ज्ञानदर्शनचारित्रं (सम्म) सम्यग् रूपेण (रक्खए) रक्षयेत् अनुपालयेत् ।।११।। टीका'सिए। न्युपितः, वि=विविधम् उपितः अनेकप्रकारकाऽतिकठिन दशविधसाधुसमाचर्या स्थितः। 'य' च तथा 'विगयगेही' विगतगृद्धिः 'चरियासणसेज्जासु-चर्यासनशय्यासु' गमनादि विषयमें 'य-च' तथा 'भत्तपाणेभक्तपाने' भक्तपानके विपयमें 'अंतसो-अन्तशः' अन्त पर्यन्त 'आयाणं-आदानम् ' ज्ञानदर्शन और चरित्र को 'सम्म-सम्यग्' सम्यग् रीतिसे 'रक्खए-रक्षयेत्' रक्षाकरे ॥११॥ -अन्वयार्थ. साधु की समाचारी में स्थित, गृद्धि से रहित तथा गमन, शयन अशन आदि क्रियाओं में और आहार पानी में उपयोगवान् रहता हुआ मुनि ज्ञान दर्शन और चारित्र की सम्यक् प्रकार से रक्षा करे ॥११॥ -टीकार्थसाधु दस प्रकार की अत्यन्त कठिन साधु समाचारी में स्थित और आहारादि संबंधी आसक्ति से रहित हो। चर्या आसन एवं शयन में उपयोग सनशय्यासुगमन विगैरे विषयमा 'य-च' तथा भत्तपाणे-भक्तपाने' मतपानना विषयमा . 'अत सो-अन्तश' मन्त पर्यन्त 'आयाण -आदानम्' ज्ञान:शन भने यरित्रने 'सम्मसम्यग् सभ्य तथा 'रक्खए-रक्षयेत्' २६॥ ४२ ॥११॥ - सूत्राथ- સાધુની સમાચારમાં સ્થિત રહીને, ગૃદ્ધિથી રહિત (આહારાદિ વિષયક આસક્તિથી રહિત થવું જોઈએ, ગમન, શયન અશન આદિ ક્રિયાઓમાં અને આહાર પાણીમાં સાધુએ ઉપગવાન રહેવું જોઈએ આ પ્રમાણે કરીને તેણે જ્ઞાન, દર્શન અને ચારિત્રની સમ્યક્ પ્રકારે રક્ષા કરવી જોઈએ 1 ૧૧ ૧ ટકાથ સાધુએ દસ પ્રકારની અત્યન્ત કઠિન સાધુ સમાચારીનું પાલન કરવું જોઈએ તેણે આહારાદિ વિષયક આસક્તિ ને પરિત્યાગ કરવું જોઈએ. ચર્યા (ગમન), આસન અને શયનાદિ
SR No.009303
Book TitleSutrakrutanga Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages701
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy