SearchBrowseAboutContactDonate
Page Preview
Page 463
Loading...
Download File
Download File
Page Text
________________ समार्थ योधिनी टोका प्र श्रु अ. १ उ ४ जीवहि सानिषेधेकारणम् ૪૪શ્ 4 न हिंसइ' न हिनस्ति ज्ञानिपुरुपस्य हिंसाया अकरणमेव ज्ञानस्य सारं, यद्येवं न तर्हि ज्ञानिनो ज्ञानम् न निरर्थकमेव प्रत्युत भारभूतमेव, उक्तञ्च" किं तया पठितया, पदकोटया पलाल भूतया । येनैतन ज्ञातं, परस्य पीडा न कर्त्तव्या ॥ १||" इति, 17 अतः ' एतावत' एतावती वक्ष्यमाणां केवलामियन्मात्राम् ' अहिंसासमयं चेव, अहिंसासमतामेव अहिंसया समता अहिंसासमता, ताम् अहिंसाकारणे भूतां समतामेव आत्मौपम्येन 'वियाणिया' विजानीयात् - ज्ञानविपयीकुर्यात् यथा मम देहाद्युच्छेदे यादृशं दुःखमुपजायते तादृशमन्येपामपि दुःखं स्यादिति विचारयेदिति भावः । इति विचार्य कमपि प्राणिनं न हिंस्यात्, उक्तञ्च-“ प्राणा यथात्मनोऽभीष्टाः भूतानामपि ते तथा । " 4 पयाल के समान निस्सार करोडो पदों को पढ लेने से क्या लाभ है, अगर उससे यह समझ नहीं आई कि पर को पीडा नहीं उत्पन्न करना चाहिए ।' 17 12: adva केवल इतनी अहिंसासमता अर्थात् अहिंसा से होने वाली समता को आत्मौपम्य बुद्धि से समझना चाहिए कि जैसे मेरे देह आदि के विनाश से मुझे पीडा का अनुभव होता है, उसी प्रकार दूसरे प्राणियों को भी होता है ऐसा विचार कर किसी प्राणी की हिंसा न करे। कहा भी है"प्राणा यथात्मनोऽभीष्टाः " इत्यादि । -',fà am qfsam " Yeult જો એટલુ પણ તેના દ્વારા સમજવામા ન આવે કે પરને પીડા ઉત્પન્ન કરવી જોઈએ નહી, તેા પરાળ જેવાં કરેાડા નિસ્સાર પદાને મેાઢે કરી લેવાથી શે। લાભ થાય તેમ છે?” તેથી એટલી અહિંસા સમતાને ( અહિંસા દ્વારા મેળવાનારીસમતાને) આત્મૌપચ બુદ્ધિથી સમજવી જોઇએ એટલે કે આપણે એ વાતના ) વિચાર કરવા જોઈએ કે જેવી રીતે મારા દેહ આદિના વિનાશથી મને પીડાના અનુભવ થાય છે, એજ પ્રમાણે અન્ય પ્રાણીઓને પણ થતા હશે આ પ્રામાણે વિચાર કરીને કોઇ પણ પ્રાણીની હિંસા કરવી लेागो नही उधु पागु छे से "प्राणा यथात्मनोऽभीष्टा" इत्यादि सू. ५७
SR No.009303
Book TitleSutrakrutanga Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages701
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy