SearchBrowseAboutContactDonate
Page Preview
Page 423
Loading...
Download File
Download File
Page Text
________________ समयार्थ बोधिनी टीका प्र. अ. १ उ ४ पूर्वोक्तवादिनां प्रति विदुषां कर्त्तव्यम् ४०५ उत्कर्षरहितः जात्यादिमदरहित: ( अप्पलीणे) अग्रलीन: परतीर्थिकेषु गृहस्थ' पार्श्वस्थादिषु वा सम्बन्धमकुर्वाणः सन् (मज्झेण ) मध्येन मध्यस्थभावेन रागद्वेषराहित्येन ( जावए) यापयेत् संयमयात्रां निर्वहेत् ||२|| टीका- | 'वियं' विद्वान् स्वसमयपरसमयज्ञाता 'भिक्खू' भिक्षुः = निरवद्यभिक्षणशीलः साधुः (तंच) तंच = पूर्वोक्तं देवोप्तब्रह्मोप्तादिवादिमतं 'परिन्नाय' परिज्ञाय ज्ञपरिज्ञया हेयरूपतया सम्यगवगम्य - यथा इमे मिथ्यात्वमोहग्रस्ताः सदसद्विवेक विकलाः न स्वस्मै हिताय न वा परस्मै हिताय समर्था इत्येवं पर्यालोच्य 'तेसृ' तेषु पूर्वोक्तवादिषु ( न मुच्छए) न मृच्छेत् आदेयतया गृद्धिं न कुर्यात् तेष्वासक्ति न विदध्यादित्यर्थः । तर्हि किं कुर्यादित्याह - 'मुणि' मुनिः मुनिः = जिनप्रवचनरहस्यज्ञानसम्पन्नः ''अणुक्कसे' अनुत्कर्पः अष्टसु मदस्थानेषु कमपि मदमकुर्वाणः 'अप्पलीणे, अप्रलीनः परतीर्थिकेषु गृहस्थेषु कुल आदि के मद से रहित होता हुआ, 'अन्यतीर्थिकों, गृहस्थों ओर पार्श्वस्थों (शिथिलाचारियों ) आदि का सम्बन्ध न रखता हुआ मध्यस्थभाव, से अपनी संयमयात्रा का निर्वाह करे ||२|| मनना - टीकार्थ स्वसमय और परसमय का ज्ञाता तथा निरवद्य भिक्षा हण करने वाला. साधु पूर्वकथित देवकृत या ब्रह्मकृत जगत् आदि मानने वालों को ज्ञपरिज्ञा. से हेय जान कर अर्थात् ये मिथ्यात्व मोह से गुप्त और सत् असत् के विवेक से रहित हैं, ऐसा समझ कर उन्हे ग्राहच न समझें, उनमें आसक्ति न करें । तो फिर क्या करे ? जिनप्रवचन के रहस्य के ज्ञान से सम्पन्नमुनि, आठ मदस्थानों में से किसी भी मर्द को न धारण करता हुआ, परतीर्थिकों,, J "" પાર્શ્વસ્થા (શિથિલાચારીઓ) આદિની સાથે સખધ રાખવા જોઇએ નહી . તેમણે મધ્યસ્થ ભાવે પેાતાની સ યમયાત્રાના નિર્વાહ કરવે જોઇએ. ! टीअर्थ - 11 સ્વસમય અને પરસમયના જ્ઞાતા-તથા નિરવદ્ય (નિર્દેશ) ભિક્ષા ગ્રહણુ કરનાર સાધુએ પૂર્વાંત દેવકૃત, પ્રાકૃત આદિ જગત્ વિષયક માન્યતાઓનુ પ્રતિપાદન કરનાર અન્યતીથિકાને જ્ઞપરિના વડે જાણીને. એટલે કે તેઓ મિથ્યાત્વ માહથી આવૃત્ત છે અને સત્ અસના વિવેકથી રહિત છે એવુ સમજીને તેમની માન્યતાને અગ્રાહ્ય સમજીને તેમા આસક્ત થવુ જોઈએ નહી. ત્યારે તેમણે શુ કરવુ જોઇએ? જિનપ્રવચનના રહસ્યના જાણકાર સુનિએ આઠ મહસ્થાનામાના કોઇ પણ મદ્રસ્થાનનુ સેવન કરવુ જોઇએ નહીં. सू. ५२
SR No.009303
Book TitleSutrakrutanga Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages701
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy