________________
३८ । ।
। सूत्रवानपत्रे
अन्ययाथः
अन्वयार्थ:' (इह) अस्मिन् जगति । (एगेसिं) एकेपाम् (आहियं) आख्यातम् कथन विद्यते । (आया) आत्मा । (सुद्धे) शुद्धः समस्तकलङ्करहितः (अपात्रप) अपापकः, पापपङ्करहितः शुद्धः विद्यते । (पुणो) पुनः । (सो) स आत्मा । (किड्डापदोसेणं) क्रीडाप्रवेपेण क्रीडा रागः, प्रवपः उपः ताभ्याम् (तत्थ) तत्र शुद्धावस्थायामपि (अवरज्झइ) अपराध्यति कर्मरजसा लिप्यते । अस्मिन् कृतवादिप्रस्तावे गोशालकमतानुसारिणः त्रैराशिकास्ते इत्थं प्रतिपादयन्तियथाऽयमात्मा शुद्धः मनुष्यभवे एव शुद्धाचारो भूत्वा समस्तकलकरहितोऽ
इससे आगे सूत्रकार देवकृत आदि मतों को प्रकारान्तर से दिखलाते हुए कहते हैं-"सुद्ध अपावए "इत्यादि
शब्दार्थ-'इह-इह' इस जगत् में ‘एगेसि-एकेपाम्' किन्हीका 'आहियं -आख्यातम्' कथन है कि 'आया-आत्मा' आत्मा 'सुद्ध-शुद्धः शुद्ध और 'अपावए -अपापकः पापरहित है 'पुणो-पुनः' फिर 'सो-सः' वह अत्मा 'किट्ठापदोसेणं --क्रीडाप्रद्वेषेण' रागद्वेपके कारण 'तत्थ---तत्र' वहीं 'अवरज्झइ-, अपराध्यति' वंध जाता हैं ॥११॥
___ अन्वयार्थ- इस जगत् में किन्हीं-किन्हीं का ऐसा कथन है कि आत्मा समस्त कलंकों से रहित शुद्ध है और पाप के पंक (कीचड) से, रहित है, किन्तु वह रागद्वेप के कारण शुद्ध अवस्था' में भी कर्म रज से लिप्त हो जाता है । इस प्रसंग में गोशालक मत के अनुयायी त्रैराशिक इस प्रकार " હવે સૂત્રકાર દેવકૃત આદિ તેને અન્ય પ્રકારે પ્રકટ કરતા થકા એવું કહે છે કે "सुद्धे अपायए" त्याह
शहाथ-'इह इह' मा गत्मा 'गेसिं-एकेयाम्' आध्नु 'आहिय-आख्यानम् ४थन छ । 'आया-आत्मा' मात्मा 'सुद्ध शुद्ध' शुद्ध भने 'अपावए-अपापक' पा५ २डित छ 'पुणो-पुनः' पछी 'सो-स' ते मात्मा 'किइडापदोसण-क्रीडाप्रद्वेवेन' राजद्वषने ४२णे 'तत्थ-तत्र' in 'प्रवरज्झइ-अपराध्यति' मा य छे ॥११॥
सूत्रार्थ. આ જગમાં કઈ કઈ મતવાદીઓ એવું પ્રતિપાદન કરે છે, કે આત્મા સમસ્ત કલાકથી રહિત-શુદ્ધ છે અને પાપના પકથી (કીચડથી) રહિત છે, પરંતુ રાગદ્વેષને કારણે તે શુદ્ધ આત્મા પણ કર્મજ વડે લિસ (આચ્છાદિત) થઈ જાય છે. આ બાબતમાં ગશાલક મતવાદિઓ-ત્રરાશિકે એવી પ્રરૂપણ કરે છે કે આ શુદ્ધ આત્મા મનુષ્ય