SearchBrowseAboutContactDonate
Page Preview
Page 373
Loading...
Download File
Download File
Page Text
________________ तथा समर्थ वोधिनी टोका प्र श्रु अ १ उ ३ जगदुत्पतिविषये मतान्तर निरूपणम् ३५५ सृष्टिः, तदनन्तरं क्रमशः सर्वेऽपि मनुष्यान्ताः पदार्थाः समुत्पन्नाः चोक्तम्–“ततः स्वयम्भूर्भगवान् सिसृक्षुर्विविधाः प्रजाः । अप एव ससर्जाद, तासु वीजमवासृजत् ॥१॥ “हिरण्यगर्भः समवर्तताग्रेस ऐक्षत, "तत्तेजोऽसृजत्' । इत्यादि । ब्रह्मणः सकाशात् सर्व जगदुत्पन्नमिति एकेषां मतम् ॥ ५ ॥ पुनरन्येषां मतं दर्शयति सूत्रकारः "ईसरेण', 'इत्यादि 1 मूलम् २ ३ ३ ४ ईसरेण कडे लोए पहाणाइ तहा वेरे. । जीवाजीवसमाउते सुहदुक्स्वसमन्निए - ॥६॥ ७ ८ छाया ईश्वरेण कृतो लोकः प्रधानादिना तथा परे. जीवाजीवसमायुक्तः सुखदुःखसमन्वितः ॥ ६ ॥ अन्वयार्थः (जीवाजीवसमाउत्ते) जीवाजीवसमायुक्तः जीवाजीवाभ्यां युक्तः । सूत्रकार फिर दूसरों का मत दिखलाते हैं- “ ईसरेण " इत्यादि । शब्दार्थ - 'जीवाजीवसमाउते - जीवाजीवसमायुक्तः' जीव और अजीव से युक्त तथा 'मुडदुक्ख समन्निए- मुखदुःखसमन्वितः' सुख और दुःखसे युक्त 'लोए-लोकः' यह लोक 'ईसरेण कडे - ईश्वरेण कृतः इश्वर कृत है ऐसा कोई कहते हैं 'ता- तथा' और 'अवरे - अपरे' दूसरे कोई 'पहाणाई - प्रधानादिः ' प्रधानादिकृत है अर्थात् प्रकृतिसे ही उत्पन्न होता है ऐसा कहते हैं || ६ || अन्वयार्थ जीव और अजीव से युक्त तथा सुख दुःख से હવે સૃષ્ટિની ઉત્પત્તિના વિષ્યમા કેટલાક લેાકોની જે ખીજી માન્યતા છે તે સૂત્રકાર अगर उरे छे- “ईसरेण' त्यिाहि शब्दार्थ - 'जीवाजीव समाउ ते - जीवाजीवसमायुक्त' જીવ અને અજીવ થીચુક્ત तथा 'खुदु खसमन्निए- सुखदुखसमन्वित' सुख भने हुथी युक्त 'लोप-लोक' છે या सोई (ससार) 'ईसरेण कडे - ईश्वरेण कृत ' श्विर तमेवु श्रेछे, 'तद्दा- तथा' तथा 'अवरे - अपरे' गील अर्ध 'पहाणाई - प्रधानादि' प्रधान विगेरे त छे, અર્થાત્ પ્રકૃતિથીજ ઉત્પન્ન થાય છે એવુ કહે છે ॥૬॥ સૂત્રા-જીવ અને અજીવથી અને સુખદુ ખથી યુક્ત એવા આ લેાકને ઈશ્વરે युक्त, यह लोक ईश्वर , ,
SR No.009303
Book TitleSutrakrutanga Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages701
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy