SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ समयार्थवोधिनी टीका प्र ० ० ० १ बन्धस्वरूपनिरूपणम् १९ यद्यपि 'वीर' इति नामैकदेशग्रहणमेव कृतं तथाप्येकदेशग्रहणेन सम्पूर्णस्य तस्य ग्रहणं भवति 'नामैकदेशे नामग्रहणमितिनियमात् एवं - वीरेति शब्देन 'महावीरः' इति गृह्यते । यथा पार्श्वे -त्युक्ते पार्श्वनाथ इति गृह्यते, शान्तिशब्देन शान्तिनाथ इति गृह्यते । यथा च - " पासं तह वद्धमाणं च " तथा "संतीसंति करे लोए" इति वचनात् । लोकेऽपि च - भामेत्युक्ते 'सत्यभामा' इति भीमेत्युक्ते --'भीमसेनेति गृह्यते ॥१॥ पूर्व "किमाह बंधणं वीरो" इत्यादिना प्रथमसूत्रे जम्बूस्वामी सुधर्म - स्वामिनं वन्धनस्वरूपं पृष्टवान् किमेतद् वन्धनं ? किंवा तस्य स्वरूपं तीर्थकरैरुपदिष्टमिति प्रश्नः किं शब्दस्य प्रश्नवाचकत्वात् यावद् वन्धनस्वरूपं न ज्ञायते तावत् ततो निवृत्तिर्नस्यात्, अनिवृत्तौ बन्धनाभावरूपमोक्षस्य संभावनापि न स्यात् । न कारणमन्तरेण कार्य भवतीति पूर्व बन्धनकारणमाह 'चित्तमंत' इत्यादि । नाम का एकदेश ही ग्रहण किया है, फिर भी एकदेश के ग्रहण से सम्पूर्ण का ग्रहण हो जाता है, इस नियम के अनुसार "वीर" शब्द से "महावीर" का ग्रहण होता है। जैसे पार्श्व शब्द से "पार्श्वनाथ" का और " शान्ति " शब्द से " शान्तिनाथ " का ग्रहण किया जाता है । कहा भी है - " पासं तह वद्धमाणं च" और "संती संतिकरे लोए" लोक में भी "भामा" कहने से सत्य - भामा का और भीम कहने से भीमसेन का बोध होता है || १ || " किमाह बंधणं वीरो" यहां प्रथम सूत्र में जम्बूस्वामीने सुधर्मा स्वामी से वन्धन का स्वरूप पूछा ---बन्धन क्या है ? तीर्थकर भगवान् ने बन्धन का क्या स्वरूप कहा है ? यहां " किं" शब्द प्रश्न का वाचक है । जब तक बन्धन का स्वरूप न जान लिया जाय तब तक उससे निवृत्ति नहीं हो सकती और निवृत्ति हुए विना बन्धन के अभावरूप मोक्ष की संभावना भी ખલે વીર” પદ વપરાયું છે પરન્તુ એકદેશના ગ્રહણથી સ`પૂર્ણ તું ગ્રહણ થઈ लय छे, या नियमने आधारे "वीर" शब्द वडे “महावीर” शम्हनु पशु श्रषु थ જાય છે જેમ પાશ્ર્વ પદ વડે પાર્શ્વનાથ અને “શાન્તિ” પદ વડે શાન્તિનાથ’ ને ગ્રહણ उरी शाय छे, खेल प्रमाणे 'वीर' यह वडे “महावीर” प्रभुने श्रणु उरी शाय छे. पशुछे "पासं तह वद्धमाणं च" अने "सती संतिकरे लोप” बोउभां पशु लाभा કહેવાથી સત્યભામાના અને ભીમ કહેવાથી ભીમસેનના એધ થાય છે) ॥૧॥ "किमाह वंधण वीरो” "अन्धन शु छे ? तीर्थ १२ लगवाने अन्धननु स्वय छे?' જ ખૂસ્વામીએ સુધર્માં સ્વામીને આ પ્રકારના જે પ્રશ્ન પ્રથમ સૂત્રમાં પૂછ્યા છે, તેના દ્વારા અનનુ સ્વરૂપ જાણવાની તેમની ઈચ્છા પ્રકટ થાય છે. સૂત્રમા “ ” પદ પ્રશ્નનુ વાચક છે જ્યા સુધી અન્ધનનુ સ્વરૂપ જાણી ન શકાય ત્યાં સુધી ત અન્ધનમાંથી છુટકારા પણ મેળવી શકાતા નથી, અને અન્ધનમાથી છુટકારો પામ્યા
SR No.009303
Book TitleSutrakrutanga Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages701
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy