SearchBrowseAboutContactDonate
Page Preview
Page 352
Loading...
Download File
Download File
Page Text
________________ सूत्रकृताङ्गसूत्रे ३३४ वा भिक्षुर्वा, शुद्धान्तःकरणः मांस भक्षयित्वाऽपि पापेन कर्मणा नोपलिप्तो भवति । यथाऽरक्तद्विष्टमनसः पितुः पुत्रवधे कृतेऽपि न पापकर्मसमुदयः । तथाऽन्यस्याऽप्यरक्तद्विष्टमनसो जीववधे कृतेऽपि कर्मबन्धो न भवतीति ||२८|| साम्प्रतमेत दूषणमभिधातुमाईतमतमाह – सूत्रकारः - "मणसा जे" इत्यादि मूलम् - २ ૧ 3 ५ ४ ६ ७ मणसा जे पउस्संति, चित्तं तेसि ण विज्जइ - 1 ९ ૧૦ ८ ૧૩ ૧૧ ૧૨ अणवज्जमतहं तेर्सि ण ते संव्वुडचारिणो ॥ २९ ॥ छाया मनसा ये प्रद्विपन्ति चित्तं तेपां न विद्यते. I अनवद्यतथ्य तेषां न ते संवृतचारिणः ॥ २९ ॥ भी पापकर्म से लिप्त नहीं होता है । जैसे रागद्वेष से रहित पिता को पुत्र का वध करने पर भी पाप कर्म नहीं लगता उसी प्रकार दूसरे भी रागद्वेप से रहित मनुष्य को जीववध करने पर भी कर्मबन्ध नहीं होता ||२८|| अब इस मत को दुषित करने के लिए सूत्रकार आर्हत मत का कथन करते हैं - 'मणसा जे' इत्यादि । शब्दार्थ - 'जे - ये' जो मनुष्य 'मणसा- मनसा' मन से 'पउस्संति - प्रद्विपन्ति ' द्वेपकरता है 'तेर्सि तेपां ' उनका 'चित्तं चित्तम्' चित्त 'ण विज्जइ न विद्यते' निर्मल नहीं है, 'तेसिं - तेपां ' मनसे द्वेपकरने वाले का 'अणवज्जं - अनवद्यम् ' अनवद्य कथन 'अत--अतर्थ' मिथ्या है 'ते ते संबुडचारिणो-संवृतचारिणः, संवरयुक्त 'न--न' नहीं है ||२९|| ગૃહસ્થ અથવા સાધુ શુદ્ધ અતકરણવાળા થઈને માસ ભક્ષણ કરે તા પણુ પાપકર્મ થી લિપ્ત થતા નથી. જેવી રીતે રાગદ્વેષથી રહિત મનેાભાવપૂર્ણાંક પુત્રના વધ કરનાર પિતાને પાપ લાગતુ નથી, એટલે કે તે કમના અન્ય કરતા નથી, એજ પ્રમાણે રાગ દ્વેષથી રહિત હાય એવા કોઇ પણ મનુષ્ય દ્વારા જીવના વધ થઇ જાય, તે તેને પણ કનેા અન્ય થતા નથી. એટલે કે તેનુ તે કમ કના ઉપચય કરવામા સહાયભૂત થતુ નથી. ૫૨૮૫ હવે ૌદ્ધોના આ મતનુ ખ ડન કરવા નિમિત્તે સૂત્રકાર આતમતનું કથન કરે छे "मणसा जे" 5 त्याहि शब्दार्थ - 'जे ये' ? भाथुस 'मणसा - मनसा' भनथी 'पउस्लति प्रद्विषन्ति' द्वेष ४२ छे. 'तेसि, - तेषां तेनु' 'चित्त-चित्तम्' वित्त 'ण विज्जद्द् न विद्यते' निर्भस नथी. 'तेसि - तेपाम्' भन्थी द्वेष वा वाजानु 'अणवज - अनवद्यम्' अनवद्य उथन 'अहं' - - अनधम्' भिया छे 'ते ते' ते 'सवुडचारिणो संवृतचारिण' सवर युक्त 'न-न' नथी 11 २८ 11
SR No.009303
Book TitleSutrakrutanga Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages701
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy