SearchBrowseAboutContactDonate
Page Preview
Page 340
Loading...
Download File
Download File
Page Text
________________ ३२२ सुत्रकृताङ्गसू नादि संपादितं चतुर्विधमपि कर्मवन्धकारकं न भवतीति मन्यन्ते, अतस्ते कर्मचिन्ता प्रनष्टा इति कथ्यन्ते । 1 अयं भावः यथा तथा कृतं कर्म स्वल्पमधिकं वा फलं शुभमशुभं वा ददात्येव, न तु बन्धजनकत्वाऽभावः कदापि कर्मणां भवति । कर्मणां वन्धकत्वाभावइति वदतां तद्, वस्तुतः संसारस्यैव जनकं भवतीति ॥ २४ ॥ ॥ .! क्रियावादिनो यथा कर्मचिन्ता रहिताः सन्ति तथा प्रदर्शयितुमाह-'जाणं' इत्यादि । मूलम् - ३ ६ ९ १० २-८ ४ जाणं कारणsणाकुट्टी, अहो जं च हिंसइ । ११ १३ १२ १५ १६ १४ पुट्ठो संवेइ परं, अवियत्तं खु सावज्जं ||२५|| छाया 1 जानन् कायेनाऽनाकुट्टी, अबुधो यच हिनस्ति । Tin स्पृष्टः संवेदयति परम्, अव्यक्तं खलु (एव) साम ||२५|| बौद्ध भिक्षु, अज्ञान आदि से सम्पादित चार प्रकार के कर्म को बन्धजनक, नहीं मानते हैं । अतएव वे कर्म चिन्ताप्रणष्ट अर्थात् कर्मचिन्ता से रहित. कहलाते है । आशय यह हैं - किसी भी रूप में किया गया कर्म, चाहे वह स्वल्पः हो या अधिक, शुभ या अशुभ फल प्रदान करता ही है। ऐसा कदापि नहीं हो सकता कि कर्म वन्धजनक न हो । जो लोग कर्म को बन्धनक नहीं कहते, उनका कथन वास्तव में संसार का ही जनक होता है ॥ २४ ॥ क्रियावादी जिस प्रकार कर्मचिन्ता से रहित हैं वह दिखलाने के लिए कहते हैं - " जाणं" इत्यादि । ૌદ્ધ ભિક્ષુએ અજ્ઞાન આદિ દ્વારા ઞ પાતિ ચાર પ્રકારના કર્માંને અન્યજનક માનતા નથી તેથી તેમને કાઁચિન્તાપ્રણષ્ટ (કર્મ ચિન્તાથી રહિત) માનવામા આવે છે આ કથનના ભાવાર્થ એ છે કે કોઇ પણ પ્રકારે કરાયેલુ કમ, પછી ભલે તે સ્વલ્પ હોય કે અધિક હાય, પરન્તુ શુભ અશુભ ફળ અવશ્ય આપે જ છે.. એવુ કી સભવી શકતુ નથી કે કર્મ બન્યજનક ન હોય જે લે ક°ને અન્યજનક કહેતા નથી, તેમનુ કથન ખરી રીતે સ સારનુ જ જનક હેાય છે ! ર૪ ૫ ક્રિયાવાદી ક્યા પ્રકારે ચિન્તાથી રત છે, તે હવે સૂત્રકાર પ્રકટ કરે છે– राम "जाणं" इत्यादि
SR No.009303
Book TitleSutrakrutanga Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages701
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy