________________
३१४
ज्ञानवादी, अज्ञानवादिनामनर्थ दर्शयति- 'एवं तक्काइ, इत्यादि ।
मूलम् —
एवं तक्काई साहिता, धम्माधम्मे अकोविया ।
७ ६
८
१०
११
९
दुक्ख तेनाइ तुति, सउणी पंजरं जहा ॥२२॥
छाया - एवं तर्कैः साधयन्तः धर्माधर्मयोरकोविदाः ।
दुखं तेनाऽति त्रोटयन्ति शकुनि: पंजरं यथा ||२२| अन्वयार्थः
( एवं ) एवम् = उक्तप्रकारेण (तक्काई) तर्कया=तर्केण ( साहिता) साधयन्तः = स्वकीयं मतम् - "अज्ञानवाद एव श्रेयान्" इत्याकरकं प्रतिपादयन्तोऽज्ञानिनः (धम्माधम्मे) धर्माधर्मयोः (अकोविया) अकोविंदा : = अज्ञातारः (ते) ते-अज्ञानवा: ज्ञानवादी अज्ञानवादियों को होने वाला अनर्थ दिखलाते हैं - ' एवं aari, इत्यादि ।
+
सूत्रकृताङ्गसूत्रे
(
शब्दार्थ - ' एवं एवम्' इसीप्रकार 'तक्काई तर्कया' तर्कोंसे 'साहिता - साधयन्तः ' अपने मतको मोक्षप्रद सिद्ध करते हुए 'धम्माधम् मे -- धर्माधर्मयोः ' धर्म एवं अधर्म मैं ‘अकोविया--अकोविदाः ' नजानने वाले 'ते - ते ' अज्ञानवादी 'दुक्खं दुःखम् ' दुःखको 'नाइ तुर्हति - नाति त्रोटयन्ति अत्यंत नहीं तोडसकते हैं 'जहा -- यथा' जैसे 'सउणी - शकुनी' पक्षी 'पंजरं पञ्जरं' पींजडेको नहीं तोड
सकते हैं ।॥ २२ ॥
-अन्वयार्थ
उक्त प्रकार से तर्क के द्वारा 'अज्ञान ही श्रेयस्कर हैं अपने इन मत का समर्थन करते हुए अज्ञानवादी धर्म और अधर्म के
विषय में नासमझ हैं
અજ્ઞાનવાદીઓને ક્યા કયા અનિષ્ટોને અનુભવ કરવા પડે છે, તે હવે સૂત્રકાર अउट ४२ छे– “एवं तक्काई" प्रत्याह
"
शब्दार्थ - 'एव - एवम्' मेन प्रमाणे 'तक्काइ-तर्कया' तथा 'साहिता - साधयन्त' पोताना भतने मोक्ष सिद्धरता 'धम्मे-धर्माधर्म या धर्म व अधर्म भा 'अकोविया - अकोविदाः न लेगुवा वाणा 'ते- ते' अज्ञानवाहि 'दुक्ख' - दुक्खम्' हुने 'नाइतुति-नाति त्रोटयन्ति अत्यंत रीते तोडी रास्ता नथी. 'जहा-यथा' प्रेम 'सउणी - शकुनी' पक्षी 'पजर पंजरम्' आभ्राने तोडी शड़ता नथी तेम २२॥
--मन्वयार्थ -
પૂર્વાંત તર્ક દ્વારા “અજ્ઞાન જ શ્રેયસ્કર છે,” આ પ્રકારના પોતાના મતનું સમર્થન કરતા તે અજ્ઞાનવાદીએ ધર્મ અને અધર્મના ખરા સ્વરૂપને જાણતા નથી તેનું શુ