________________
सूत्रकृताङ्गको अन्वयार्थः पूर्ववदेव । व्याख्या सूत्रसिद्धा, नवरम्-ते वादिनः जन्मनः = उत्पत्तिरूपस्य पारगा न भवन्ति जन्मनो जन्मान्तरं सततं गच्छन्ति किन्तु मुक्तिं न प्रामुवन्ति,उक्तञ्च-"व्रजन्तो, जन्मनो जन्म, लभन्ते नैव निवृतिम् इति ॥२३॥ पुनरप्याह-'तेणा वि संधि' इत्यादि ।
मूलम्तेणा वि संधि णच्चाणं न ते धम्मविओ जणा । . ये ते तु वादिन एवं ण ते दुक्खस्स पारगा॥२४॥
धर्म को जानने वाले नहीं हैं 'जे ते उ एवं वाइणो-ये ते तु एवं वादिन.' मिथ्यात्वके सिद्धान्तकी प्ररूपणा करने वाले वे लोग 'जम्मस्स पारगा न-जन्मस्य पारगा में जन्मको पार नहीं कर सकते हैं ।।२३।।
-- अन्वयार्थः- अर्थ और व्याख्या पहले के समान ही है। विशेप यही है की वे वादी जन्म 'अर्थात् उत्पत्ति के पारगामी नहीं होते वे एक जन्म से दूसरे जन्म को प्राप्त होते रहते हैं। मोक्ष नहीं प्राप्त कर सकते । कहाभी हैं-" व्रजन्तो जन्मनो जन्म" इत्यादि । । “एक जन्म से दूसरे जन्म को प्राप्त करते हुए मुक्ति नहीं पाते हैं" ॥२३॥
ते सो धमन नावावाजा खाता नथी. 'जे तेउ एव वाइणो-ये ते तु एवं वादिनः' रेमी 21 शत मिथ्यात्पनी प्र३५ ४२पावणा छ तेसो 'जम्मस्त पारगा न-जन्मस्य पारगा न' भने पा२ ४२ शता नथी. ॥२॥
-मन्वयार्थઆ ગાથાનો અર્થ અને વ્યાખ્યા પૂર્વવત્ જ સમી અહી ચટલું જ વિશેષ કથન ગ્રહણ કરવું જોઈએ કે તે અન્યતીર્થિકે જન્મ અથવા ઉત્પત્તિના પારગામી થતા નથી
તેઓ એક પછી એક જન્મની પ્રાપ્તિ જ કર્યા કરે છે તેઓ મોક્ષની પ્રાપ્તિ કરી शता नथी. ४यु ५४ छ । “व्रजन्तो जन्मनो जन्म” त्याह
તેઓ એક જન્મ પછી બીજા જન્મની પ્રાપ્તિ કરતાજ રહે છે તેઓ જન્મ મરણના ફેરામાંથી છુટકારો પામીને મોક્ષધામની પ્રાપ્તિ કરી શક્તા નથી ! ર૩ છે