SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ समयार्थ बोधिनी टीका प्र श्रु. अ. १ असत्कार्यवादीबौद्धमतनिरूपणम् २१३ संस्काराख्यान (वयंति) वदन्ति प्रतिपादयन्ति-पञ्चस्कन्धेभ्यो व्यतिरिक्त : परलोकगामी कोऽप्यात्मा नास्तीति कथयन्ति । ते च स्कन्धा : (खणजोइणो) क्षणयोगिनः क्षणमात्र योगवन्तः क्षणिकाः सन्तीत्यर्थः । पुनश्चैते वौद्धाः (अण्णो) अन्यम्- आत्मपष्ठवादि- सांख्योक्तं पञ्चभूतेभ्योऽन्यमात्मानम् तथा (अणण्णो)अनन्यम्-चार्वाकाभिमतं पञ्चभूताव्यतिरिक्तमात्मानं न मन्यन्ते । एवं (हेउयं) हेतुकं सहेतुकं पञ्चभूतेम्यः समुत्पन्नम् (च) च-तथा (अहेउय) अहेतुकम् हेतुरहितम् अनाद्यनन्तत्वान्नित्यं चात्मानं (णेवाहु) नैवाहुः नैव कथयन्ति अन्यम् अनन्यम् हेतुकम् अहेतुकम् चात्मानं न मन्यन्ते वौद्धा इति भावः ॥ १७ ॥ -टीका'एगे एके-केचन'वाला उ, बालास्तु सदसद्विवेकविकला वौद्धमतानुयायिनः 'पंच खंधे' पश्चस्कन्धान्'वयंति वदन्ति-प्रतिपादयन्ति । तथाहि-रूपस्कन्ध-वेदना स्कन्ध-विज्ञानस्कन्ध-संज्ञास्कन्ध-संस्कारस्कन्धाग्व्याः पश्चैव स्कन्धा विद्यन्ते (५) संस्कार । उनका कहना है कि इन पांच स्कन्धों से भिन्न कोई आत्मा नहीं है, जो परलोक में गमन करता हो, वे स्कन्ध एक क्षण भर ही ठहरते है। वे बौद्ध आत्मा को सांख्य की भांति पांच भूतों से भिन्न स्वीकार नहीं करते और न चार्वाक की तरह अभिन्न ही स्वीकार करते है । आत्मा को सहेतुक अर्थात् भूतों से उत्पन्न या निर्हेतुक अर्थात् अनादि अनन्त भी नहीं मानते हैं ।।१७।। -टीकार्थ__कोई कोई बौद्धमत के अनुयायी सत्य असत्य के भान से शून्य अज्ञानी पांच स्कंधों का प्रतिपादन करते हैं। वे पांच स्कय यह हैं—(१) रूपस्कंध (२) वेदनास्कंध (३) विज्ञानस्कंध (४) संज्ञास्कंध और (५) संस्कार ३५, (२) वहना, (3) विज्ञान (४)सना मने (५) स २४१२ तेसो से प्रतिपादन ७२ છે કે પાચ સ્કન્ધોથી ભિન્ન એવો કેઈ આત્મા જ નથી કે જે પરલેકમાં ગમન કરતે હોય તે સ્થળે એક ક્ષણ માત્ર જ ટકે છે તે બદ્ધમતને માનનારા લેકે આત્માને સાની જેમ પાચ ભૂતાથી ભિન્ન પણ માનતા નથી અને ચાર્વાક મતવાદીઓની જેમ પાચ ભૂતોથી અભિન્ન પણ માનતા નથી તેઓ આત્માને સહેતુક એટલે કે ભૂત વડે ઉત્પન્ન થયેલ અથવા નિર્દેતુક એટલે અનાદિ અને તે પણ માનતા નથી ૧૭ ટીકાથ કઈ કઈ બૌદ્ધમતના અનુયાયીઓ સત્ય અને અસત્યના ભાનથી વિહીન હોવાને કારણે-અજ્ઞાની હોવાને કારણે પાચ સ્ક ધોનું પ્રતિપાદન કરે છે તે પાચ સ્ક ધ નીચે अपाछे (१) ३५४४५, (२) वेदना२४ ५, (3) विज्ञान२४५, (४) संज्ञा ५ मने (५)
SR No.009303
Book TitleSutrakrutanga Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages701
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy