________________
सूत्रकृतगिसूत्रे (शिखरिणीछन्दः) चतुर्ज्ञानोपेतं जिनवचनपीयूपमतुलं,
पिवन्तं कर्णाभ्यामविरतिपुटाभ्यां गुणगृहम् । अघौघं भिन्दन्तं सकलजनकल्याणसदनं, प्रणम्य प्रेम्णा तं गुणिषु गुणिनं गौतममिनम् ॥२॥
शार्दूलविक्रीडितम्] पटुकायप्रतिपालकं च करुणाधर्मोपदेशप्रदं,
यत्नार्थ मुखवस्त्रिकाविलसितास्येन्दु प्रसन्नाननम् । अन्तर्धान्तविनाशका िनखरज्योतिश्चयं चिन्तयन् ,
वन्दित्वोगविहारिणं गुरुवरं पञ्चव्रताराधकम् ॥३॥ "चतुर्ज्ञानोपेतं" इत्यादि।
चार ज्ञानों से सम्पन्न, कानों से जिनवचन रूपी अनुपम अमृत का पान करने वाले और भव्यों को पान कराने वाले, गुणों के सदन (गृह) पापों के समूह को भेदने वाले, समस्त प्राणियों के कल्याणके धाम तथा गुणीजनों में याने ज्ञानादिगुणयुक्त मुनिजनों में भी विशिष्ट गुणी श्री गौतम स्वामी को भक्तिपूर्वक नमस्कार करके ॥२॥ "पटकाय" इत्यादि।
आन्तरिक अन्धकार को सर्वथा नष्ट करने वाली चरणों के नाखूनों की प्रखर ज्योतिका चिन्तन करता हुआ मैं छहकायों के जीवों की रक्षा करने वाले, करुणा दयाधर्म का उपदेश देनेवाले, यतना के लिये दोरे सहित मुखवस्त्रिका को मुखपर वांधनेवाले प्रसन्नवदन, उपविहार करने वाले तथा पांच महाव्रतों के आराधक गुरुवर को नमस्कार करके ॥३॥ "चतुर्ज्ञानोपेतं" त्याह
ચાર જ્ઞાનેથી સંપન્ન જિનવચન રૂપી અનુપમ અમૃતનું પિતાના કર્ણો વડે પાન કરનારા અને ભવ્યને તેનું પાન કરાવનારા, ગુણેના સદન(ગ્રહ), પાપના સમૂહને ભેદનારા, સમસ્ત પ્રાણીઓના કલ્યાણના ધામ રૂપ તથા ગુણીજનેમાં-જ્ઞાનાદિ ગુણયુકત મુનિજનમાં-પણ વિશિષ્ટ ગુણ એવા શ્રી ગૌતમસ્વામીને પ્રીતિપૂર્વક નમસ્કાર કરીને પર
"पट्टकाय" त्याह
આન્તરિક અંધકારને સર્વથા નાશ કરનારી ચરણેના નખની પ્રખર જ્યોતિનું ચિન્તન કરતે થકે હું છકાયના જીવોની રક્ષા કરનારા, કરૂણ-દયા ધર્મના ઉપદેશક,