SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ समयार्थ बोधिनी टीका प्र. . अ. १ अकारवादि- सांख्यमतनिरूपणम् दयन्ति यथा प्रकृतिः सर्वं करोति यज्ञदानतपःप्रभृतिकं करोति तादृशकर्मणां फलमुपभुज्यते पुरुषेण कर्तृत्वभोक्तत्वयोः सामानाधिकरण्यनियमस्य सत्वेपि वैधिकरण्यमन्विच्छन्ति इति तेषां धाष्टर्यम् तथा बुद्धिरध्यवस्यति चितिमान् भवति पुरुष इत्यपरम् धाष्टर्यम् एवमन्योऽपि धृष्टता प्रकारस्तदीयदर्शनतो ज्ञातव्यः । तदुक्तम् — तस्मान्न वध्यतेऽद्धा न मुच्यते नापि संसरति कश्चित् । संसरति मुच्यते बध्यते च नानाश्रया प्रकृतिः । रूपैः सप्तभिरेवमात्मानं वघ्नात्यात्मना प्रकृतिः । १७५ सैव च विमोचयति पुनः पुरुषार्थं प्रत्येकरूपेणेत्यादि || इत्यकारकवादिमतम् । आत्मनः कर्तृत्वं नास्ति एवं वदन्तः सांख्या अकारकवा - दिन अतएव धृष्टाः ॥ १३॥ ही करती है । वही यज्ञ, दान, तप आदि करती है और उन कर्मों का फल भोगती है । यद्यपि पुरुष के साथ कर्तृत्व और भोक्तृत्व का समानाधिकरणता की, नियम है फिर भी वे वैयधिकरण्य मानते हैं, यह उनकी धृष्टता है । बुद्धि जड़ होते हुए भी जानती है और पुरुष चैतन्यवान् है फिर भी नहीं जानता ऐसा कहना उनकी दूसरी धृष्टता है । इसी प्रकार उनकी धृष्टता के अन्य प्रकार भी उनके दर्शन से समझलेने चाहिए । कहा भी है- “ तस्मान्न वध्यतेऽद्धा" इत्यादि । “पुरुष न बन्ध को प्राप्त होता है, न मुक्त होता है और न एक भव से दुसरे भव में जाता है । अनेक पुरुष का आश्रय लेने वाली प्रकृति ही एक भव से दूसरे भव में जाती है, मुक्त होती है और बद्ध होती है ।" यज्ञ, हान, तथ, माहि १रे छे, याने ते ३ लोग ले पुरुष (आत्मा)नी સાથે કર્તૃત્વ લેતૃત્વના સમાનાધિકરણતાને નિયમ છે, છતા પણ તેઓ વૈયષિકરણ્ય માને છે, આ તેમની ધૃષ્ટતા છે બુદ્ધિ જડ હોવા છતા પણ જાણે છે અને આત્મા ચૈતન્યવાન્ હોવા છતા પણ જાણતો નથી, આ પ્રમાણે તેઓ જે પ્રતિપાદન કરે છે, તે નરી ધૃષ્ટતા જ છે. આ પ્રકારની તેમની ધૃષ્ટતાને, અન્ય પ્રકારે, તેમના દર્શીન ગ્રંથા द्वारा लागी सेवा लेहाखे उछु यागु छे है- ” तस्मा बध्यतेऽद्धा” त्याहि " (આત્મા) અન્ધદશાને પણ પામતા નથી, મુક્ત પણ થતા નથી, એક ભવમાથી બીજા ભવમા જતા પણ નથી અનેક પુરુષાને (આત્માઓને) આશ્રય લેનારી પ્રકૃતિ જ એક ભવમાંથી ખીજા ભવમા જાય છે અને મુકત દેશા અથવા અન્ય દશા પ્રાપ્ત કરે છે” પુરુષ
SR No.009303
Book TitleSutrakrutanga Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages701
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy