________________
परिशिष्ट १
१८९
नाणेणं चिय नज्जइ, करणिज्जं तह य वज्जणिज्जं च। नाणी जाणइ काउं, कज्जमकज्जं च वज्जेउं ॥५०३॥ जसकित्तिकरं नाणं, गणसयसंपायगं जए नाणं। आणा वि जिणाणेसा, पढमं नाणं तओ चरणं॥५०४॥ ते पुज्जा तियलोए, सव्वत्थ वि जाण निम्मलं नाणं। पुज्जाण वि पुज्जयरा, नाणी य चरित्तजुत्ता य॥५०५॥ भदं बहुस्सुयाणं, बहुजणसंदेहपुच्छणिज्जाणं। उज्जोइयभुवणाणं, झीणम्मि वि केवलमयंके॥५०६॥ जेसिं च फरइ नाणं, ममत्तनेहाणबंधभावेहिं। वाहिज्जंति न कहमवि, मणम्मि एवं विभावेंता॥५०७।। जरमरणसमं न भयं, न दुहं नरगाइजम्मओ अन्न। तो जम्ममरणजरमूलकारणं छिंदसु ममत्तं॥५०८॥ जावइयं किं पि दहं, सारीरं माणसं च संसारे। पत्तं अणंतसो विहवाइममत्तदोसेणं॥५०९॥ कुणसि ममत्तं धणसयणविहवपमुहेसुऽणंतदुक्खेसु। सिढिलेसि आयरं पण, अणंतसोक्खम्मि मोक्खम्मि॥५१०॥ संसारो दुहहेऊ, दुक्खफलो दुसहक्खरूवो य। नेहनियलेहि बद्धा, न चयंति तहा वि तं जीवा॥५११॥ जह न तरइ आरुहिउं, पंके खुत्तो करी थलं कह वि। तह नेहपंकखुत्तो, जीवो नारुहइ धम्मथलं॥५१२॥ छिज्जं सोसं मलणं, बंधं निप्पीलणं च लोयम्मि। जीवा तिला य पेच्छह, पावंति सिणेहसंबद्धा॥५१३॥ दरुज्झियमज्जाया, धम्मविरुद्धं च जणविरुद्धं च। किमकज्जं जं जीवा, न कुणंति सिणेहपडिबद्धा ?॥५१४॥ थेवो वि जाव नेहो, जीवाणं ताव निव्वुई कत्तो ?। नेहक्खयम्मि पावइ, पेच्छ पईवो वि निव्वाण।।५१५॥ इय धीराण ममत्तं, नेहो य नियत्तए सुयाईसु। रोगाइआवईसु य, इय भावंताण न विमोहो॥५१६॥