SearchBrowseAboutContactDonate
Page Preview
Page 808
Loading...
Download File
Download File
Page Text
________________ इति तीर्थोदकाभिषेक (आर्या) वनगन्धाक्षतपुष्पैनैवेद्यैर्दीपधूपफलनिचयैः। चाये गणधरवलयं कर्माष्टकभावनिर्मुक्त्यै।।3।। इत्यध्य निर्वपामीति स्वाहा। इतिसंक्षेपाष्टकम् (अनुपुष्टुम) पुण्ड्रेक्षुनालिकेरादि रसै रम्यैः शुभावहैः। शुद्धात्म पद्मारूढ़, स्नपयामि गणेशिनम्।।4।। ऊँ ह्रीं नमो भगवते गणधरवलयाय ह्रां ह्रीं हूं ह्रौं ह्रः असि आउसा अप्रतिचक्रे फट विचक्राय झौं झौं नमः पवित्रतरेक्ष्वादि रसने स्नपयामि स्वाहा। इतीक्ष्यादिरसाभिषेकः वनगन्धाक्षतेत्यादिभिरध्यं दद्यात् (अनुष्टुप) सर्वांगपुष्टिदै रम्यै, रज्यघ्राणादिसत्प्रियैः। शुद्धात्मपदमारूढं स्नपयामि गणेशिनम्।।5।। ऊँ ह्रीं नमो भगवते गणधरवलयाय ह्रां ह्रीं हं ह्रौं ह्रः असिआउसा अप्रतिचक्रेफट् विचक्राय झौं झौं नमः पवित्रतरघृतेन स्नपयामि स्वाहा। इति घृताभिषेक. (आर्या) वनगंधाक्षतपुष्पैनैवेद्यैर्दीपधूपफलनिचयैः। चाये गणधरवलयं कर्माष्टकभावनिर्मुक्त्यै।।6।। इत्यध्यं निर्वपामीति स्वाहा। (अनुष्टुप) शुभैः स्निग्धैर्वरक्षीरैः शुक्लध्यानोज्ज्वलैः परैः। शुद्धात्मपदमारूढं स्नपयामि गणेशिनम्।।7। ऊँ ह्रीं नमो भगवते गणधरवलयाय ह्रां ह्रीं हूं ह्रौं ह्रः असिआउसा अप्रतिचक्रेफट विचक्राय झौं झौं नमः पवित्रदुग्धेनु स्नपयामि स्वाहा। 808
SR No.009254
Book TitleVidhan
Original Sutra AuthorN/A
AuthorZZZ Unknown
PublisherZZZ Unknown
Publication Year
Total Pages1409
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy