SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ श्रीकुन्थुनाथ जिनजन्मनि षट्-निकायजीवाः सुखं निरुपमं बुभुजुर्निशङ्कम्। किं नाम तत्स्मृति निराकुलमानसोऽहं, भीक्ष्ये न सत्वमतोऽर्चनमारभेय।।17। ऊँ ह्रीं कुन्थु जिनेन्द्राय अध्यं निर्वपामीति स्वाहा। उर्द्धद्विहस्तोद्धृतनागपाश-मधोद्विहस्तस्थितचापबाणम्। गन्धर्वयक्षेश्वर कुन्थुनाथ सेवोत्थितानन्दथुमर्चये त्वाम्॥17॥ ऊँ आं क्रों ह्रीं गन्धर्वयक्षाय इदं अध्यं गृहाण-गृहाण स्वाहा। चक्रं समाक्रान्तविरोधिचक्रं शंखं स्वभुङ्कारकृतारि भीतिम्। अत्युनखड्गं वरमादधानां यजे जयां कुन्थुजिनेन्द्रयक्षीम्।।17॥ ऊँ आं क्रों ह्रीं जयादेव्यै इदं अध्यं गृहाण-गृहाण स्वाहा। सद्दर्शनप्लुतसुदर्शनभूपपुत्रं, त्रैलोक्य जीववररक्षण हेतुमित्रम्। श्री मित्रसेन जननी खनिरत्नमर्चे, श्री पुष्पचिन्हमरनाथ जिनेन्द्रमध्यम्।।18॥ ऊँ ह्रीं अरहनाथ जिनेन्द्राय अयं निर्वपामीति स्वाहा। सव्यैः करैरिह शरासन वज्रपाश, संमुद्रांकुशवरानपरैर्धरन्तम्। बाणाम्बुजोरुफलमाल्य महाक्षमालालीला यजाम्यरमितं त्रिंदशं व खेन्द्र।।18॥ ॐ आं क्रों ह्रीं खेन्दयक्षाम इदं अयं गृहाण-गृहाण स्वाहा। स्वर्णाभां हंसगां सर्प-मृगवज्रवरोद्र धुराम्। चाये तारावतीं त्रिंशत्-चापोच्चप्रभु भाक्तिकाम्।।18।। ॐ आं क्रों ह्रीं तारावत्यै इदं अयं गृहाण-गृहाण स्वाहा। 387
SR No.009254
Book TitleVidhan
Original Sutra AuthorN/A
AuthorZZZ Unknown
PublisherZZZ Unknown
Publication Year
Total Pages1409
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy