SearchBrowseAboutContactDonate
Page Preview
Page 379
Loading...
Download File
Download File
Page Text
________________ वामान्योर्ध्वकरद्वयेन परशु धत्तेऽक्षमालामधः, व्यासव्यकरद्वयेन ललित यो बीजपूरं वरम्। तं मू| कृतधर्मचक्रमनिशं गोवक्त्रकं गोमुखं, श्रीनाभेय जिनेन्द्रपादकमला ___ लोलालिमालापये।1। ॐ आं क्रों ह्रीं वृषभजिनस्य शासनयक्ष गोमुखाय इदं अध्यं गृहाण गृहाण स्वाहा। यो देव्यूवकरद्वयेन कुलिशं चक्राण्यधः स्थैः करैः, अष्टाभिश्च फलं वर करयुगे-नाधत्त एवाथवा। धत्ते चक्रयुगं फलं वरमिमां दोर्भिश्चतुर्भिःश्रिताम्। तार्थं तां पुरुतीर्थपालनपरा चक्रेश्वरी संयजे।1। ऊँ आं क्रों ह्रीं वृषभजिनस्य शासनयक्षि चक्रेश्वरीदेव्यै इदं अध्यं गृहाण गृहाण स्वाहा। जितशत्रुगृह परिभूषयितुं, व्यवहारं दिशातनुभूप्रभवम्। नय निश्चयतः स्वयमेव भुवं, अजित जिनमर्चतु यज्ञधरम्।।2।। ऊँ ह्रीं जिनेन्दाय अध्यं निर्वपामीति स्वाहा। चक्रं त्रिशूलं कमलं सृणि वै, खड्गं च दण्डं परशु प्रधानं। विभ्राणमिष्टाजितनाथपाद, यजे महायक्षं चतुर्मुख त्वां।।2।। ऊँ आं क्रों ह्रीं अजितजिनस्य शासनयक्ष महायक्षायं इदं अध्यं गृहाण गृहाण स्वाहा। उध्वद्विहस्तोद्धृतचक्रशंखां अधोद्विहस्ता भयदानमुद्रा। प्रभावयन्तीमजितेश तीर्थं, यजेऽरिधिक्कारिणि रोहिणि त्वाम।। ॐ आं क्रों ह्रीं अजितजिनस्य शासनयक्षि रोहिणिदेव्यै इदं अध्यं गृहाण गृहाण स्वाहा। 379
SR No.009254
Book TitleVidhan
Original Sutra AuthorN/A
AuthorZZZ Unknown
PublisherZZZ Unknown
Publication Year
Total Pages1409
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy