________________
आह्वानॐ आं क्रौं ह्रीं प्रवाल वर्ण सर्व लक्षण सम्पूर्ण स्वायुध वाहन-वधु चिन्ह सपरिवार हे रुद्र
आगच्छ, आगच्छ स्व स्थाने तिष्ठ तिष्ठ ठः ठः स्वाहा।
बलि विधानॐ रुद्रकाय स्वाहा। रुद्रस परिजनाय स्वाहा। रुद्रसा अनुचराय स्वाहा। वरुणाय स्वाहा। सोमाय स्वाहा। प्रजापतये स्वाहा। ऊँ स्वाहा। ऊँ: भूः स्वाहा। भुवः स्वाहा। भू (व स्वाहा। स्वः
स्वाहा स्वधा।
अर्घहे रुद्र इदमध्यं पाद्यं जलं, गंध, अक्षतं, दीपं, धूपं, पुष्पं, चरुं, बलिं, फलं स्वस्तिकं यज्ञ
भागं यजामहे प्रतिगृह्यतां प्रतिगृह्यतां इति स्वाहा। 181
बलिं
गुड, मेंदा का गुगरा। यस्यार्थं क्रियते पूजा तस्य शान्तिं भवेत सदा, शान्तिकं पौष्टिकं चैव सर्वकार्येषु सिद्धिदः।।
(शान्तिधारा)
आराधना श्लोकरुद्रजराख्यं परिमितरौद्र क्षुद्र निकायं वन सुरमुख्यम। मारुत निघ्नं गुडपरिपुष्टैः पिष्टक वगैरिह महयामि।।19॥
1379