SearchBrowseAboutContactDonate
Page Preview
Page 666
Loading...
Download File
Download File
Page Text
________________ śrēyasāṁ (kalyāņām kā) parivard'dhakaṁ (barhānēvālā) dharmasambandhakam (dharma sē sambandha rakhanēvālā) bhavyajīvamana: Pratibõdhakārakam (bhavyajīvām kē mana ko pratibuddha-sacēta karanēvālā) idam (yaha) śāstram (śāstra) śrī (yahāṁ para usa śāstra kā nāma lēnā cāhiyē jisakī vacanikā karanī hai. Yathā ādipurāņa) nāmadhēyam (nāma kā hai), asya (isaka) mūlagranthakarttāra: (Mūla-grantha kē racayitā) śrī sarvajñadēvā: (Sri sarvajñadēva haiṁ) taduttaragranthakartāra: (Unakē bāda grantha ko gūnthanēvālē) śrī ganadharadēvā: (Ganadharadēva haim) pratigaṇadhara dēvā: (Pratigaṇadhara dēva haim) tēşāṁ (unakē) vacõnusāram (vacanom kē anusāra) āsādya (lēkara.) Śrī ācāryāņa (śrī....... Ācārya nē) (yahāṁ jisa grantha kē jā karttā hom, una ācārya kā nāma lēnā cāhiyē) viracitam (racā hai.) Sarvē śrotāra: (Sabhī śrētā'ā!) Sāvadhānatayā (sāvadhānī sē dhyāna lagākara) śrļņvantu (suniyā). जय घोष Jai Ghosh मंगलं भगवान् वीरो, मंगलं गौतमो गणी | h मंगलं कुंदकुंदाद्यो, जैनधर्मोऽस्तु मंगलम् || सर्वमंगल-मांगल्यं सर्वकल्याण-कारकम् | प्रधानं सर्वधर्माणां जैनं जयतु शासनम् || Mangalam bhagavān vīrā, mangalam gautamā ganī Mangalam kundakundādyo, jainadharmõastu mangalam || Sarvamangala-māngalyaṁ sarvakalyāņa-kārakam Pradhānaṁ sarvadharmāņām jainas jayatu śāsanam || भगवान् वीरो (महावीर स्वामी) मंगलं (मंगलकारी होवें) गौतमो गणी (गौतम गणधर) मंगलं (मंगलकारी होवें) SGPGIE (sectant sifa) Hiri (Hilari ata) 84: (8f) Hic (Huisari) 3444 (na) Bhagavān vīrā (mahāvīra svāmī) mangalaṁ (mangalakārī hāvēm) gautamā ganī (gautama ganadhara) mangalaṁ (mangalakārī hāvēm) kundakundādyo (kundakundasvāmī ādi) mangalam (mangalakārī hūvēm) jainadharma: (Jainadharma) mangalam (mangaladāyī) astu (hūvē) 666
SR No.009252
Book TitleJin Vani
Original Sutra AuthorN/A
AuthorZZZ Unknown
PublisherZZZ Unknown
Publication Year
Total Pages771
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy