SearchBrowseAboutContactDonate
Page Preview
Page 644
Loading...
Download File
Download File
Page Text
________________ त्वत्संकथाऽपि जगतां दुरितानि हन्ति । दूरे सहस्रकिरणः कुरुते प्रभैव, पद्माकरेषु जलजानि विकासभाञ्जि ।।९।। Astam tava stavanamasta-samasta-dosam, Tvatsankathāpi jagatām duritāni hanti | Dūrē sahasrakirana: Kurutē prabhaiva, Padmākarēşu jalajāni vikāsabhāñji |19|| नात्यद्भुतं भुवन-भूषण भूत-नाथ! भूतैर्गुणैर्भुवि भवन्तमभिष्टुवन्तः । तुल्या भवन्ति भवतो ननु तेन किं वा, भूत्याश्रितं य इह नात्मसमं करोति ||१०|| Nātvadbhutam bhuvana-bhūsana bhūta-nātha! Bhūtairguņairbhuvi bhavantamabhiştuvanta: Tulyā bhavanti bhavato nanu tēna kim vā, Bhūtyāśritam ya iha nātmasamaṁ karāti ||10|| दृष्ट्वा भवन्तमनिमेष-विलोकनीयम्, नान्यत्र तोषमुपयाति जनस्य चक्षुः । पीत्वा पयः शशिकर-द्युति-दुग्ध-सिन्धोः, क्षारं जलं जल-निधे रसितुं कः इच्छेत् ||११|| Drstva bhavantamanimesa-vilokaniyam, Nan'yatra tosamupayāti janasya caksu: | Pītvā paya: Saśikara-dyuti-dugdha-sindho:, Ksaram jalam jala-nidhe rasitum ka: Icchet ||11|| यैः शान्त-राग-रुचिभिः परमाणुभिस्त्वम्, निर्मापितस्त्रिभुवनैक – ललाम – भूत ! तावन्त एव खलु तेऽप्यणवः पृथिव्याम्, यत्ते समानमपरं न हि रूपमस्ति ||१२|| Yai: Šānta-rāga-rucibhi: Paramāņubhistvam, Nirmāpitastribhuvanaika – lalāma - bhūta! 644
SR No.009252
Book TitleJin Vani
Original Sutra AuthorN/A
AuthorZZZ Unknown
PublisherZZZ Unknown
Publication Year
Total Pages771
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy