SearchBrowseAboutContactDonate
Page Preview
Page 560
Loading...
Download File
Download File
Page Text
________________ मंदार सरोजं, कदली जोज, पंज भरोजं मलय-भरं। भरि कंचनथारी, तुम-ढिंग धारी, मदन-विदारी धीरधरं।। श्री शांति-जिनेशं, नुत-शक्रेशं, वृष-चक्रेशं चक्रेशं। हनि अरि-चक्रेशं, हे गुनधेशं, दयाऽमृतेशं मक्रेश।। ओं ह्रीं श्रीशान्तिनाथजिनेन्द्राय कामबाण-विध्वंसनाय पुष्पं निर्वपामीति स्वाहा ।।। Mandara sarojam, kadali jijam, punja bharojam malaya-bharam | Bhari kañcanathārī, tuma-dhinga dhārī, madana-vidārī dhīradharam || Srī śānti-jinēšam, nuta-sakrēšam, vrşa-cakrēšam cakrēšam Hani ari-cakresam, he gunadhesam, dayamrtesam makrésam || õm hrī śrīśāntināthajinēndrāya kāmabāņa-vidhvansanāya puspam nirvpamiti swaha 14/ पकवान नवीने, पावन कीने, षट्ररस भीने सुखदाई। मन-मोदन हारे, छुधा विदारे, आगे धारे गुनगाई।। श्री शांति-जिनेशं, नुत-शक्रेशं, वृष-चक्रेशं चक्रेशं। हनि अरि-चक्रेशं, हे गुनधेशं, दयाऽमृतेशं मक्रेश।। ओं ह्रीं श्रीशांतिनाथजिनेन्द्राय क्षुधारोग-विनाशनाय नैवेद्यं निर्वपामीति स्वाहा ।५। Pakavāna navīnē, pāvana kīnē, șațrarasa bhīnē sukhadāi| Mana-mõdana hārē, chudhā vidārē, āgē dhārē gunagāi || Sri Santi-jinesam, nuta-sakresam, vrsa-cakresam cakresam | Hani ari-cakresam, he gunadhesam, dayamrtesam makresam || Om hrī śrīśāntināthajinēndrāya kşudhāröga-vināšanāya naivēdyam nirvapāmīti svāhā |5|| तुम ज्ञान प्रकाशे, भ्रम-तम नाशे, ज्ञेय-विकासे सुख-रासे। दीपक उजियारा, या तें धारा, मोह-निवारा निज भासे।। श्री शांति-जिनेशं, नुत-शक्रेशं, वृष-चक्रेशं चक्रेशं। हनि अरि-चक्रेशं, हे गुनधेशं, दयाऽमृतेशं मक्रेश।। ओं ह्रीं श्रीशांतिनाथजिनेन्द्राय मोहांधकार-विनाशनाय दीपं निर्वपामीति स्वाहा ।६। Tuma jñāna prakāśē, bhrama-tama nāśē, jñēya-vikāsē sukha-rāsēs Dīpaka ujiyārā, yā tēm dhārā, māha-nivārā nija bhāsē|| Sri Santi-jinesam, nuta-sakresam, vrsa-cakresam cakresam| 560
SR No.009252
Book TitleJin Vani
Original Sutra AuthorN/A
AuthorZZZ Unknown
PublisherZZZ Unknown
Publication Year
Total Pages771
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy