SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ Kailāsē vrşabhasya nirvstimahī vīrasya pāvāpurē, Campāyāṁ vasupūjyasajjinapatē: Sam’mēdaśailēr’hatām || Śēşāņāmapi cõrjayantaśikharē nēmīśvarasyār’hato, Nirvāṇāvanaya: Prasid’dhavibhavā: Kurvantu tē mangalam ||6|| अर्थ:- भगवान् ऋषभदेव की निर्वाणभूमि कैलासपर्वत, महावीर स्वामी की पावापुरी, वासुपूज्य स्वामी (राजा वसुपूज्य के पुत्र) की चम्पापुरी, नेमिनाथ स्वामी की ऊर्जयन्त पर्वत-शिखर, और शेष बीस तीर्थंकरों की श्री सम्मेदशिखर पर्वत, जिनके अतिशय और वैभव विख्यात हैं - ये सभी निर्वाण-भूमियाँ मंगल करें। Artha:- Bhagavān Rşabhadēva kī nirvāṇabhūmi Kailāsa parvata, Mahāvīra svāmī kī Pāvāpurī, Vāsupūjya svāmī (rājā Vasupūjya kē putra) ki Campāpurī, Nēminātha svāmī kī Urjayanta parvata-śikhara, aura śēsh bees tīrthankarām kī Sri Sam'mēdaśikhara parvata, jinakē atiśaya aur vaibhava vikhyāta haim - yē Sabhī nirvāna-bhūmiyāṁ mangala karēm. यो गर्भावतरोत्सवो भगवतां जन्माभिषेकोत्सवो, यो जातः परिनिष्क्रमेण विभवो यः केवलज्ञानभाक् | यः कैवल्यपुर – प्रवेश - महिमा संपादितः स्वर्गिभिः, कल्याणानि च तानि पंच सततं कुर्वन्तु ते मंगलम् ||७|| Yo Garbhāvatarõtsavā bhagavatām vo Janmābhisēkõtsavā. Yo jata: Pariniskramena vibhavi ya: Kevalajnanabhak | Ya: Kaivalyapur - pravēša - mahimā sampādita: Svargibhi:, Kalyāṇāni ca tāni pañca satatam kurvantu tē mangalam |17|| अर्थ:- तीर्थंकर भगवंतों के गर्भ-कल्याणक, जन्म-कल्याणक, दीक्षा-कल्याणक, केवलज्ञान-कल्याणक और कैवल्यपुर-प्रवेश (निर्वाण) कल्याणक के देवों द्वारा सम्पादित महोत्सव सर्वदा मांगलिक रहें। Artha:- Tīrthankara bhagavantām kē garbha-kalyāņaka, janmakalyanaka, diksa-kalyanaka, kevalajnana-kalyanaka aur kaivalyapurapravēša (nirvāna) kalyānaka kē dēvom dvārā sampādita mahotsava sarvadā māngalika rahēm 53
SR No.009252
Book TitleJin Vani
Original Sutra AuthorN/A
AuthorZZZ Unknown
PublisherZZZ Unknown
Publication Year
Total Pages771
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy