SearchBrowseAboutContactDonate
Page Preview
Page 435
Loading...
Download File
Download File
Page Text
________________ जिन-पूजा रचे परमारथसूं, जिन आगे नृत्य - महोत्सव ठाने | गावत गीत बजावत ढोल, मृदंग के नाद सुधांग बखाने || संग प्रतिष्ठा रचे जल-जातरा, सद्गुरु को साहमो कर आने | 'ज्ञान' कहे जिन-मार्ग-प्रभावन, भाग्य-विशेषसु जानहिं जाने || ओं ह्रीं मार्गप्रभावना - भावनायै नमः अर्घ्यं निर्वपामीति स्वाहा | १५ | Jina-pūjā rac paramārathasūm, jiēna-āgē nrtya-mahātsava thānē | Gāvata gīta bajāvata dhōla, mrdanga kē nāda sudhānga bakhāṇē || Sanga pratiṣṭhā racē jala-jātarā, sadguru kō sāhamō kara āņē ‘Jñāna’ kahē jina-mārga-prabhāvana, bhāgya-viśēsasu jānahim jānē || 'Om hrīmn mārgaprabhāvanā-bhāvanāyai nama: Arghyam nirvapāmīti svāhā | 15 | गौरव-भाव धरी मन से, मुनि-पुंगव को नित वत्सल कीजे | शील के धारक भव्य के तारक, तासु निरंतर स्नेह धरीजे || धेनु यथा निज बालक को, अपने जिय छोड़ि न और पतीजे | 'ज्ञान' कहे भवि - लोक सुनो, जिन वत्सल-भाव धरे अघ छीजे || ओं ह्रीं प्रवचन- वात्सल्य - भावनायै नमः अर्घ्यं निर्वपामीति स्वाहा | १६ | Gaurava-bhāva dharŌ mana sē, muni - pungava kā nita vatsala kījē | Śīla kē dhāraka bhavya kē tāraka, tāsu nirantara snēha dharījē || Dhēnu yathā nijabālaka kō, apanē jiya chōri na aura patījē | 'Jñāna' kahē bhavi-lōka sunō, jina vatsala-bhāva dharē agha chījē || ‘Om hrīm pravacana-vātsalya-bhāvanāyai nama: Arghyam nirvapāmīti svāhā |16| (जाप्य मंत्र) ओं ह्रीं दर्शनविशुद्ध्यै नमः, ओं ह्रीं विनयसम्पन्नतायै नमः, ओं ह्रीं शीलव्रताय नमः, ओं ह्रीं अभीक्ष्णज्ञानोपयोगाय नमः, ओं ह्रीं संवेगाय नमः, ओं ह्रीं शक्तितस्त्यागाय नमः, ओं ह्रीं शक्तितस्तपसे नमः, ओं ह्रीं साधुसमाध्यै नमः, ओं ह्रीं वैयावृत्यकरणाय नमः, ओं ह्रीं अर्हद्भक्त्यै नमः, ओं ह्रीं आचार्यभक्त्यै नमः, ओं ह्रीं बहुश्रुतभक्त्यै नमः, ओं ह्रीं प्रवचनभक्त्यै नमः, ओं 435
SR No.009252
Book TitleJin Vani
Original Sutra AuthorN/A
AuthorZZZ Unknown
PublisherZZZ Unknown
Publication Year
Total Pages771
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy