________________
Ēka-ika sīsa para ēka jinamandiram | Bhauna-bāvanna pratimā namum sukhakaram ||6||
बिंब अठ एक सौ रतनमयि सोहहीं |
देव देवी सरब नयन मन मोहहीं || पाँचसै धनुष तन पद्म-आसन परं |
भौन-बावन्न प्रतिमा नमूं सुखकरं ||७|| Bimba atha ēka sau ratanamayi sõhahīí | Dēva dēvī saraba nayana mana mōhahīm || Pāñcasai dhanusa tana padma-āsana param| Bhauna-bāvanna pratimā namuṁ sukhakaram ||7||
लाल नख-मुख नयन स्याम अरु स्वेत हैं | स्याम-रंग भौंह सिर-केश छवि देत हैं || वचन बोलत मनों हँसत कालुष हरं |
भौन-बावन्न प्रतिमा नमूं सुखकरं ||८|| Lāla nakha-mukha nayana syāma aru svēta haim Syāma-ranga bhaunha sira-kēśa chavi dēta haim ||
Vacana bölata manām hařsata kāluşa haram | Bhauna-bavanna pratima namum sukhakaram ||8||
कोटि-शशि-भानु-दुति-तेज छिप जात है |
महा-वैराग-परिणाम ठहरात है || वयन नहिं कहें, लखि होत सम्यक्धरं |
भौन-बावन्न प्रतिमा नमूं सुखकरं ||९|| Kõți-śaśi-bhānu-duti-tēja chipa jāta hai
Mahā-vairāga-parināma thaharāta hai || Vayana nahiṁ kahaim, lakhi hota samyakdharam | Bhauna-bavanna pratima namum sukhakaram ||9||
416