SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ नेवज विविधप्रकार, छुधा हरे थिरता करे | सम्यग्ज्ञान विचार, आठ-भेद पूजूं सदा || ओं ह्रीं श्री अष्टविध सम्यग्ज्ञानाय क्षुधारोग-विनाशनाय नैवेद्यं निर्वपामीति स्वाहा ।५। Nēvaja vividhaprakāra, chudhā harē thiratā kare | Samyagjñāna vicāra, ātha-bhēda pūjum sadā || om hrīm śrī aştavidha samyagjñānāya kşudharõga-vināšanāya naivēdyam nirvapāmīti svāhā 5|| दीप-जोति तम-हार, घट-पट परकाशे महा | सम्यग्ज्ञान विचार, आठ-भेद पूजूं सदा || ओं ह्रीं श्री अष्टविध सम्यग्ज्ञानाय मोहांधकार-विनाशनाय दीपं निर्वपामीति स्वाहा ।६। Dipa-joti tama-hara, ghata-pata parakase maha | Samyagjñāna vicāra, ātha-bhēda pūjum sadā || om hrīm śrī aştavidha samyagjñānāya mōhāndhakāra-vināśanāya dīpam nirvapāmīti svāhā |6|| धूप घ्रान-सुखकार, रोग-विघन-जड़ता हरे | सम्यग्ज्ञान विचार, आठ-भेद पूजू सदा || ओं ह्रीं श्री अष्टविध सम्यग्ज्ञानाय अष्टकर्म-दहनाय धूपं निर्वपामीति स्वाहा ।७। Dhūpa ghrāna-sukhakāra, rõga-vighana-jaratā hare | Samyagjñāna vicāra, ātha-bhēda pūjuṁ sadā || om hrīm śrī aştavidha samyagjñānāya aştakarma-dahanāya dhūpam nirvapāmīti svāhā 171 श्रीफल आदि विथार, निहचे सुर-शिव-फल करे | सम्यग्ज्ञान विचार, आठ-भेद पूजूं सदा || ओं ह्रीं श्री अष्टविधसम्यग्ज्ञानाय मोक्षफल-प्राप्तये फलं निर्वपामीति स्वाहा ।८। Śrīphala ādi vithāra, nihacē sura-śiva-phala kare | samyagjñāna vicāra, ātha-bhēda pūjum sadā || 387
SR No.009252
Book TitleJin Vani
Original Sutra AuthorN/A
AuthorZZZ Unknown
PublisherZZZ Unknown
Publication Year
Total Pages771
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy