SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ Kștrima va akstrima jinālayām kā jā bhajēm | Về karmaśatru jīta śivālaya mēm jā basēm ||6|| Navadēvatā'āṁ kī jo nita ārādhanā karēm | Vē mặtyurāja kī bhi to virādhanā karēm || Maim karmasatru jītanē kē hētu hījajūń Sampūrņa 'jñānamatī’ sid'dhi hētu hī bhajūñ |17|| (दोहा) नवदेवों को भक्तिवश, कोटि-कोटि प्रणाम | भक्ती का फल मैं चहूँ, निजपद में विश्राम ||८|| (Doha) Navadēvēm kā bhaktivaśa, kõți-kõți praņāma | Bhakti ka phala maim cahum, nijapada mem vi_rama ||8|| ओं ह्रीं श्रीअरिहंतसिद्धाचार्योपाध्याय-सर्वसाधू-जिनागम-जिनचैत्य-चैत्यालयेभ्यःजयमाला-पूर्णायँ निर्वपामीति स्वाहा। Om hrim sri'arihantasid'dhācāryāpādhyāya-sarvasādhu-jināgamajinacaitya-caityālayēbhya:Jayamālā-pūrnārghyam Nirvapāmīti svāhā (गीता छन्द) जो भव्य श्रद्धा भक्ति से नवदेवता पूजा करें | वे सब अमंगल दोष हर सुख-शांति में झूला करें || नवनिधि अतुल-भंडार ले फिर मोक्ष सुख भी पावते | सुख सिंधु में हो मग्न फिर यहाँ पर कभी नहीं आवते || (Gītā chanda) Jo bhavya sraddhā bhakti sē navadēvatā pūjā karēs Vē saba amangala doşa hara sukha-śānti mēm jhūlā karēm || Navanidhi atula-bhandāra lē phira mākṣa sukha bhī pāvatē | Sukha sindhu mēm ho magna phira yahāṁ para kabhi nahīm āvatē || इत्याशीर्वादः पुष्पांजलिं क्षिपेत्।। || Ityāśīrvāda: Puspāñjalim kşipēt || 339
SR No.009252
Book TitleJin Vani
Original Sutra AuthorN/A
AuthorZZZ Unknown
PublisherZZZ Unknown
Publication Year
Total Pages771
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy