________________
अष्टक
क्षीरोदधि से भरि नीर, कंचन के कलशा | तुम चरणनि देत चढ़ाय, आवागमन नशा || चाँदनपुर के महावीर, तोरी छवि प्यारी | प्रभु भव- आताप निवार, तुम पद बलिहारी || ओं ह्रीं श्रीमहावीरस्वामिने जन्म-जरा-मृत्यु - विनाशनाय जलं निर्वपामीति स्वाहा। १ । Aṣṭaka
Kşīrādadhi sẽ bhari nīra, kancana kẽ kalasā | Tuma caranani dēta carhāya āvāgamana naśā || Camdanapura kē mahāvīra, tōrī chavi pyārī | Prabhu bhava-ātāpa nivāra, tuma pada balihārī || Om hrīm śrīmahāvīrasvāminē janma-jarā-mrtyu-vināšanāya jalaṁ
nirvapāmīti svāhā || 1 ||
मलयागिर चन्दन कर्पूर, केशर ले हरषौं | प्रभु भव-आताप मिटाय, तुम चरननि परसौं || चाँदनपुर के महावीर, तोरी छवि प्यारी |
प्रभु भव- आताप निवार, तुम पद बलिहारी ||
ओं ह्रीं श्रीमहावीरस्वामिने संसारताप - विनाशनाय चंदनं निर्वपामीति स्वाहा | २ | Malayagira candana karpūra, kēśara lē haraṣaum |
Prabhu bhava-ātāpa mitāya, tuma caranani parasaur || Camdanapura kē mahāvīra, tōrī chavi pyārī | Prabhu bhava-ātāpa nivāra, tuma pada balihārī ||
Ōm hrīm śrīmahāvīrasvāminē sansāratāpa-vināśanāya candanaṁ
nirvapāmīti svāhā || 2 ||
283