SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ है निज आतम स्वभाव अनुपम, स्वभाविक सुख भी अनुपम है अनुपम सुखमय शिवपद पाऊं, अतएव अर्घ्य यह अर्पित है || तन-मन-धन निज से भिन्न मान, लौकिक वाँछा नहिं लेश रखूँ | तुम जैसा वैभव पाने को, तव निर्मल चरण-कमल अर्चं | ओं ह्रीं श्री पार्श्वनाथ जिनेन्द्राय अनर्घ्यपदप्राप्तये अर्घ्यं निर्वपामीति स्वाहा। Hai nija ātama svabhāva anupama, svabhāvika sukha bhī anupama hai. Anupama sukhamaya śivapada pā’ūm, ata'ēva arghya yaha arpita hai || Tana-mana-dhana nija sẽ bhinna māna, laukika vāṁchā nahiṁ lēśa rakhūm | Tuma jaisā vaibhava pānē kō, tava nirmala caraṇa-kamala aracūṁ || Ōm hrīm śrīpārsvanāthajinēndrāya anarghyapadaprāptayē arghyaṁ nirvapāmīti svāhā| पंचकल्याणक अर्ध्य Pañcakalyāṇaka Arghyavali (दोहा) दूज कृष्ण वैशाख को, प्राणत स्वर्ग विहाय | वामा माता उरवसे, पूजूँ शिव सुखदाय ओं ह्रीं वैशाख कृष्ण द्वितीयायां गर्भमंगलमण्डिताय श्री पार्श्वनाथजिनेन्द्राय अर्घ्यं निर्वपामीति स्वाहा। (Dōhā) Dūja kṛṣṇa vaiśākha kō, prāṇata svarga vihāya | Vāmā mātā ura vasē, pūjūṁ śiva sukhadaya || Om hrīm vaiśākha kṛṣṇa dvitiyāyāṁ garbhamangalamaṇḍitāya śrī pārsvanathajinendrāya arghyam nirvapāmīti svāha | पौष कृष्ण एकादशी, सुतिथि महा सुखकार | अन्तिम जन्म लियो प्रभु, इन्द्र कियो जयकार || ओं ह्रीं पौष कृष्ण एकादश्यां जन्ममंगलप्राप्ताय श्री पार्श्वनाथजिनेन्द्राय अर्घ्यं निर्वपामीति स्वाहा। Pauṣa kṛṣṇa ēkādaśī, sutithi mahā sukhakāra | Antima janma liyō prabhu, indra kiyō jayakāra || Om hrim pausa kṛṣṇa-ēkādaśyāṁ janmamangalaprāptāya śrī pārsvanathajinēndrāya arghyaṁ nirvapāmīti svāhā | 278
SR No.009252
Book TitleJin Vani
Original Sutra AuthorN/A
AuthorZZZ Unknown
PublisherZZZ Unknown
Publication Year
Total Pages771
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy