________________
शांति-पाठ Shanti Paath
शास्त्रोक्त-विधि पूजा-महोत्सव सुरपती चक्री करें | हम सारिखे लघु-पुरुष कैसे यथाविधि पूजा करें ||
धन-क्रिया-ज्ञानरहित न जाने रीति-पूजन नाथ जी |
हम भक्तिवश तुम चरण आगे जोड़ लीने हाथ जी ||१|| Šāstrākta-vidhi pūjā-mahotsava surapati cakrī karēm | Hama sārikhē laghu-purusa kaisē yathāvidhi pūjā karēm |
Dhana-kriyā-jñānarahita na jānēm rīti-pūjana nātha jī | Hama bhaktivasa tuma caraņa āgē jāra līnē hātha jī || 1 ||
दुःखहरण मंगलकरण आशाभरण जिनपूजा सही |
यो चित्त में श्रद्धान मेरे शक्ति है स्वयमेव ही ||
तुम सारिखे दातार पाए काज लघु जायूँ कहा |
मुझे आप सम कर लेहु स्वामी यही इक वाँछा महा ||२|| Du:Khaharaṇa mangalakaraņa āśābharaṇa jinapūjā sahī| Yo citta mēm śrad'dhāna mērē sakti hai svayamēva hī ||
Tuma sārikhē dātāra pā'ē kāja laghu jācūs kahā Mujhē āpa sama kara lēhu svāmī yahī ika vāñchā mahā ||2||
संसार भीषण-विपिन में वसुकर्म मिल आतापियो | तिस दाह तें आकुलित चित है शांति-थल कहुँ ना लह्यो || तुम मिले शांति-स्वरूप शांतिकरण-समरथ जगपति |
वसु-कर्म मेरे शांत कर दो शांतिमय पंचम गति ||३|| Sansāra bhīşaņa-vipina mēm vasukarma mila ātāpiyo Tisa dāha tēm ākulita cita hai śānti-thala kahus nā lahyo || Tuma milē śānti-svarūpa śāntikarana-samaratha jagapati Vasu-karma mērē śānta kara do śāntimaya pañcamagati ||3||
256