SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ सम्मेदाष्टापद- ऊर्जयन्तगिरि-चम्पापुर-पावापुर्यादि सिद्धक्षेत्रेभ्यः सातिशयक्षेत्रेभ्यो विद्यमान-विंशति-तीर्थंकरेभ्यो अष्टाधिक-सहस्रजिननामेभ्यो श्रीवृषभादि चतुर्विंशति-तीर्थंकरेभ्यो जलादि महायँ निर्वपामीति स्वाहा। om hrī arihantsiddhācāryāpādhyāya-sarvasādhubhyo dvādaśāngajināgamēbhyo uttamakşamādi-daśalaksana-dharmaay darśanaviśud'dhyādi-şādaśakāraņēbhyo samyagdarśanasamyagjñāna-samyakcāritrēbhyō trilokasthita jinabimbēbhyo pañcamēru-sambandhi-aśīti-jinacaityālayastha jinabimbēbhyo nandīśvara-dvīpa-sambandhi-dvipancāśat-jinālayastha jinabimbēbhya: Sam'mēdāstāpada-ūrjayantagiri-campāpura pāvāpuryādi siddhakşētrēbhya: Sātiśayakşētrēbhyo vidyamānavinsati-tīrtharkarēbhyo astādhika-sahasrajinanāmēbhyo śrīvrşabhādi caturvinsati-tīrthankarēbhyo jalādi mahārghyam nirvapāmīti svāhā. अथवा Athava संस्कृत मिश्रित हिन्दी मन्त्र sanskrta misrita hindī mantra ओं ह्रीं भावपूजा भाववंदना त्रिकालपूजा त्रिकालवंदना करें करावें भावना भावें श्रीअरिहंतजी सिद्धजी आचार्यजी उपाध्यायजी सर्वसाधुजी पंच-परमेष्ठिभ्यो नमः, प्रथमानुयोग-करणानुयोग-चरणानुयोग-द्रव्यानुयोगेभ्यो नमः, दर्शनविशुद्ध्यादि-षोडशकारणेभ्यो नमः, उत्तमक्षमादि- दशलाक्षणिकधर्माय नमः, सम्यग्दर्शन- सम्यग्ज्ञानसम्यक्चारित्रेभ्यो नमः, जल के विषै, थल के विषै, आकाश के विषै, गुफा के विषै, पहाड़ के विषै, नगर-नगरी विषै उर्ध्वलोक- मध्यलोक- पाताललोक विष विराजमान कृत्रिम-अकृत्रिम जिन-चैत्यालय-जिनबिम्बेभ्यो नमः, विदेहक्षेत्रे विहरमान बीस-तीर्थकरेभ्यो नमः, पाँच भरत पाँच ऐरावत दशक्षेत्र-सम्बन्धि तीस चौबीसी के सातसौ बीस जिनराजेभ्यो नमः, नन्दीश्वरद्वीप-सम्बन्धी बावन-जिनचैत्यालयस्थ- जिनबिम्बेभ्यो नमः, पंचमेरुसम्बन्धिअस्सी-जिनचैत्यालयस्थ जिनबिम्बेभ्यो नमः, सम्मेदशिखर कैलाश चंपापुर पावापुर गिरनार सोनागिर मथुरा तारंगा आदि सिद्धक्षेत्रेभ्यो नमः, जैनबद्री मूडबिद्री देवगढ़ चन्देरी पपौरा हस्तिनापुर अयोध्या राजगृही चमत्कारजी श्रीमहावीरजी पद्मपुरी तिजारा बड़ागांव आदि अतिशयक्षेत्रेभ्यो नमः, श्री चारणऋद्धिधारी सप्तपरमषिऋभ्यो नमः, ओं ह्रीं श्रीमंतं भगवन्तं कृपावन्तं श्रीवृषभादि महावीरपर्यन्तं चतुविंशति-तीर्थंकर-परमदेवं आद्यानां आये जम्बूद्वीपे भरतक्षेत्रे आर्यखंडे ..... नाम्नि नगरे मासानामुत्तमे <.....शुभे....> मासे शुभे <.....शुभे....> पक्षे शुभ <.....शुभे....> तिथौ <.....शुभे....> वासरे मुनि-आर्यिकानां श्रावक-श्राविकाणां स्वकीय सकल-कर्म क्षयार्थं 253
SR No.009252
Book TitleJin Vani
Original Sutra AuthorN/A
AuthorZZZ Unknown
PublisherZZZ Unknown
Publication Year
Total Pages771
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy