SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ दीजे वसु-गुण मोय, कर जोड़े सेवक खड़ा || ओं ह्रीं श्री सिद्धचक्राधिपतये सिद्धपरमेष्ठिने अनर्घ्यपद-प्राप्तये अर्घ्य निर्वपामीति स्वाहा।९। Netronmili-vikāsa-bhāvanivahairatyanta-bodhāya vai| Vargandhaksata-puspa-dama-carukai: Saddipadhupai: Phalai|| Yaścintāmani-sud'dha-bhāva-paramaṁ jñānātmakairarcayēt, sid'dham svādumagādha-bõdhamacalam sañcarcayāmā vayam|| Hamamēm ātha hī dõşa, jajahuñ argha lē sid’dha jī| Dījē vasu-guņa māya, kara jāsē sēvaka kharā|| Om hrīm śrī sid’dhacakrādhipatayē siddhaparamēșthinē anarghyapada-prāptayē arghya nirvapāmīti svāhā|9| जयमाला Jayamālā विराग सनातन शांत निरंश, निरामय निर्भय निर्मल हंस | सुधाम विबोध-निधान विमोह, प्रसीद विशुद्ध सुसिद्ध-समूह || Virāga sanātana śānta niransa, nirāmaya nirbhaya nirmala hansa Sudhama vibodha-nidhāna vimoha, prasida visud'dha susid'dha-samuha अर्थ- रागरहित हे वीतराग, हे सनातन (अनादि-अनिधन); उद्वेग, द्वेष, क्रोधादि से रहित होने से वास्तविक शांति को प्राप्त करनेवाले हे शांत! अंश कल्पना से रहित होने के कारण हे निरंश! शारीरिक-मानसिक रोगों से रहित हे निरामय! मरणादि भयों से रहित होने के कारण हे निर्भय! हे निर्मल आत्मा! निर्मल ज्ञान के उत्तमधाम! मोहरहित होने से विमोह! ऐसे परम-सिद्धों के समूह (हम पर) प्रसन्न होइये। Artha- rāgarahita hē vītarāga, hē sanātana (anādi-anidhana); udvēga, sa, krõdhādi sē rahita hõnē sē vāstavika śānti kā prāpta karanēvālē hē Santa! Ansa, kalpana se rahita hone ke karana he niransa! Saririkamānasika rāgom sē rahita hē nirāmaya! Maranādi bhayām sē rahita honē kē kāraṇa hē nirbhaya! Hē nirmala ātmā! Nirmala jñāna kē uttamadhama! Moharahita hone se vimoha! Aise parama-sid'dhom ke samūha (hama para) prasanna hö’iyē. 183
SR No.009252
Book TitleJin Vani
Original Sutra AuthorN/A
AuthorZZZ Unknown
PublisherZZZ Unknown
Publication Year
Total Pages771
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy