SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ सहज-भाव-सुनिर्मल-तंदुलैः, सकल-दोष-विशाल-विशोधनैः | अनुपरोध-सुबोध-निधानकं, सहज-सिद्धमहं परिपूजये || हम-अवगुण समुदाय, तुम अक्षयगुण के भरे | पूनँ अक्षत ल्याय, दोष-नाश गुण कीजियो || ओं ह्रीं श्रीसिद्धचक्राधिपतये सिद्धपरमेष्ठिने अक्षयपद-प्राप्तये अक्षतान निर्वपामीति स्वाहा।३। Sahaja-bhava-sunirmala-tandulai:.Sakala-dosa-visala-visodhanai:/ Anuparodha-subodha-nidhanakam, sahaja-sid'dhamaham paripujaye || Hama-avaguna samudaya, tuma aksayaguna ke bhare | Pujum aksata lyāya, dosa-nāsa guna kijiyo || Om hrī śrīsid’dhacakrādhipatayē siddhaparamēşthinē akşayapada prāptayē akşatān nirvapāmīti svāhā|3| समयसार-सुपुष्प-सुमालया, सहज-कर्म-करेण विशोधया | परम-योग-बलेन वशीकृतं, सहज-सिद्धमहं परिपूजये || काम-अग्नि है मोहि, निश्चय शील-स्वभाव तुम | फूल चढ़ाऊँ मैं तोय, मेरो रोग निवारियो || ओं ह्रीं श्रीसिद्धचक्राधिपतये सिद्धपरमेष्ठिने कामबाण-विध्वंसनाय पुष्पं निर्वपामीति स्वाहा।४। Samayasāra-supuspa-sumālayā, sahaja-karma-karēņa visādhayā|| Parama-yoga-balena vasikrtam, sahaja-sid'dhamaham paripujaye|| Kāma-agni hai mōhi, niscaya śīla-svabhāva tuma| Phula carhā'um maim toya, mero roga nivariyo|| Om hrīm śrīsid'dhacakrādhipatayēsiddhaparamēșthinē kāmabāņa vidhvansanāya puspaṁ nirvapāmīti svāhā4 180
SR No.009252
Book TitleJin Vani
Original Sutra AuthorN/A
AuthorZZZ Unknown
PublisherZZZ Unknown
Publication Year
Total Pages771
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy