SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ Om hrim Sri vidyamāna-vinsati-tirthankarebhya: Janma-jard-mrtyu vināšanāya jalam nirvapāmīti svāhā (इस पूजा में बीस पुञ्ज करना हो, तो प्रत्येक द्रव्य चढ़ाते समय मंत्र इस भांति बोलना चाहिए) (Isa pūjā mēm bīsa puñja karanā hā, to pratyēka dravya cashātē samaya mantra isa bhānti bõlanā cāhi'ē) ओं ह्रीं श्री सीमंधर-युगमंधर-बाहु-सुबाहु-संजात-स्वयंप्रभ-ऋषभानन-अनन्तवीर्य-सूर्यप्रभ-विशालकीर्ति-वज्रधरचन्द्रानन-भद्रबाहु-भुजंगम-ईश्वर-नेमिप्रभ-वीरसेन-महाभद्र-देवयश-अजितवीर्य इति विदेह क्षेत्रे विद्यमान-विंशति तीर्थंकरेभ्यो जन्म-जरा-मृत्य-विनाशनाय जलं निर्वपामीति स्वाहा /१/ om hrīm śrī sīmandhara-yugamandhara-bāhu-subāhu-sanjātasvayamprabha-rşabhānana-anantavīrya-sūryaprabha- viśālakīrti vajradhara-candrānana-bhadrabāhu-bhujangama-r'iśvaranēmiprabha-vīrasēna-mahābhadra-dēvayaśa-ajitavīrya iti vidēha ksētrē vidyamāna-vinsati-tīrtharkarēbhyö janma-jarā-mrtyu vināśanāya jalam nirvapāmīti svāhā |1|| तीन लोक के जीव पाप-आताप सताये, तिनको साता-दाता शीतल-वचन सुहाये | बावन-चंदनसों जजूं (हो) भ्रमन-तपन निरवार || सीम. || ओं ह्रीं श्री विद्यमान-विंशति-तीर्थंकरेभ्यःभवताप-विनाशनाय चंदनं निर्वपामीति स्वाहा।२। Tīna lõka kē jīva pāpa-ātāpa satāyē, tinako sātā-dātā śītala-vacana suhāyā || Bavana-candanasom jajum (ho) bhramana-tapana niravara ||Simam|| Om hrim Sri vidyamāna-vinsati-tirthankarebhya:Bhavatāpa vināšanāya candanam nirvapāmīti svāhā |2|| 147
SR No.009252
Book TitleJin Vani
Original Sutra AuthorN/A
AuthorZZZ Unknown
PublisherZZZ Unknown
Publication Year
Total Pages771
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy