SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ कीर्ति-श्री-जय-साधकं जिन- वर स्नानस्य गन्धोदकम् ||१७|| Mukti-srivanita-karodaka-midam punyarkurotpadakam, nāgēndra-tridaśēndra-cakra padavī rājyābhişēkõdakam | Samyagjñāna-caritra-darśana-latā sanvrd'dhi-sampādakam, kirti-Sri-jaya-sādhakam jina- vara snanasya gandhodakam ||17|| नत्वा परीत्य निज-नेत्र ललाटयोश्च, व्यात्युक्षणेन हरतादघ-संचयं मे | शुद्धोदकं जिनपते तव पाद-योगाद्, भूयाद्-भवातपहरं धृत-मादरेण ||१८|| Natvā parītya nija-nētra lalāțayāśca, vyātyuksaņēna haratādagha sañcayam mē| Sud'dhodakam jinapatē tava pāda-yogād, bhūyād-bhavātapaharas dhrta-madarena ||18|| (नीचे लिखा श्लोक पढ़कर पुष्पांजलि करें) (Nīcē likhā ślāka parhakara pușpāñjali karēm) इमे नेत्रे जाते सुकृत-जलसिक्ते-सफलिते, ममेदं मानुष्यं कृति जनगणादेयमभवत् | मदीयाद्-भल्लाटादशुभतर-काटन-मभूत, सदेदृक-पुण्यार्हन् मम भवतु ते पूजन-विधौ ||१९|| Imē nētrē jātē suksta-jalasiktē-saphalitē, mamēdam mānușyam kệti janagaņādēyamabhavat | Madīyād-bhallātādaśubhatara-karmātana-mabhūta, sadēdỊka-punyār’han mama bhavatu tē pājana-vidhau ||19||| ॥ पुष्पाञ्जलिं क्षिपामि।। || Puspānjalim ksipāmi || 104
SR No.009252
Book TitleJin Vani
Original Sutra AuthorN/A
AuthorZZZ Unknown
PublisherZZZ Unknown
Publication Year
Total Pages771
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy