SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ Pānīya-candana-sadakşata-pușpapuñja- naivēdya-dīpaka-sudhūpa-phala vrajāna Karmāstaka-krathana-vīra-mananta-saktim sampūjayāmi mahasāṁ mahasāṁ nidhānam ||12|| ओं ह्रीं अभिषेकान्ते वृषभादिवीरान्तेभ्योऽयं निर्वपामीति स्वाहा। Om hrīm abhișēkāntē vrṣabhādivīrāntēbhyõrghyam nirvapāmīti svāhā. हे तीर्थपा निजयशो-धवली-कृताशा सिद्धौषधाश्च भवदुःख-महागदानाम् | सद्भव्य-हज्जनित-पंक-कबन्ध-कल्पा, यूयं जिनाः सतत-शान्तिकराः भवन्तु ||१३|| Hē tīrthapā nijayaśā-dhavalī-kịtāśā sid’dhauṣadhāśca bhavadu:Kha mahāgadānām Sadbhavya-hrjjanita-panka-kabandha-kalpā, yāyam jinā: Satata śāntikarā: Bhavantu ||13||| ओं ह्रीं श्रीं क्लीं ऐं अर्ह वं मं हं सं तं पं वं वं मं मं हं हं सं सं तं तं पं पं झं झं इवी इवीं क्ष्वी क्ष्वी द्रां द्रां द्रीं द्रीं हं सं क्ष्वी क्ष्वी हं सः झं वं ह यः सः क्षां क्षीं क्षं दे बै क्षों क्षौं क्षं क्षः क्ष्वी ह्रां ह्रीं हूं हें हैं ह्रां ह्रौं हं ह्रः ह्रीं द्रां द्रीं नमोऽर्हते भगवते श्रीमते ठः ठः इति शान्तिमन्त्रेणाभिषेकं करोमि। Om hrī śrīm klī aim ar'haṁ vam maṁ haṁ sam tam pa vam vam mam mam ham ham saṁ saṁ tam tam pam pam jhaṁ jhaṁ jhvīm jhvīm ksvīm ksvīm drāṁ drām drīm drīm ham sam ksvīm ksvīm ham sa: Jham vam hra ya: Sa: Kșāṁ kṣīm kşam kşēm kşaim kşām kşauṁ kşam kşa: Kșvīm hrāṁ hrī hrūṁ hrēm hraim hrom hraum hram hrah hrī drāṁ drīí namõr'hatē bhagavatē śrīmatë tha: Tha: Iti śāntimantrēnābhisēkaṁ karomi. ॥ पुष्पांजलिं क्षिपामि।। || Puşpāñjalim kşipāmi || (यदि आकुलता न हो तो वृहत् शांतिधारा पाठ सहित शांतिधारा करें।) (Yadi ākulatā na ho to vshat śāntidhārā pāțha sahita śāntidhārā karēm.) 102
SR No.009252
Book TitleJin Vani
Original Sutra AuthorN/A
AuthorZZZ Unknown
PublisherZZZ Unknown
Publication Year
Total Pages771
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy